Book Title: Bhamini Vilas ka Prastavik Anyokti Vilas
Author(s): Jagannath Pandit, Janardan Shastri Pandey
Publisher: Vishvavidyalay Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिविलासः
१६५ तुलना०-सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् ।
___ दैवायत्तं कुले जन्म ममायत्तं तु पौरुषम् ॥ अथवा-अतिरिच्यते सुजन्मा कश्चिज्जनकान्निजेन चरितेन ।
कुम्भः परिमितमम्भः पिबति पुनः कुम्भसंभवोऽम्भोधिम् ॥ उक्त पद्यमें भी अप्रस्तुतप्रशंसा अलंकार है; क्योंकि अप्रस्तुत चन्दनके वर्णनसे प्रस्तुत किसी पुरुषार्थी प्रसिद्ध गुणवान्की प्रतीति होती है । आर्या छन्द है ॥९७॥ समयका प्रभाव है कि गुणवान् का आदर नहीं होता
कस्मै हन्त फलाय सजन गुणग्रामाजने सजसि स्वात्मोपस्करणाय चेन्मम वचः पथ्यं समाकर्णय । ये भावा हृदयं हरन्ति नितरां शोभाभरैः संभृतास्तैरेवास्य कलेः कलेवरपुषो दैनन्दिनं वर्तनम् ॥८॥
अन्वय-सज्जन ! हन्त, कस्मै, फलाय, गुणग्रामाजने, सज्जसि, चेत् , स्वात्मोपस्करणाय, मम, पथ्यं, वचः, समाकर्णय, नितरां, शोभाभरैः, संभृताः, ये, भावाः, हृदयं, हरन्ति, तैः, एव, कलेवरपुषः, अस्य, कलेः, दैनंदिनं, वर्तनम् ।
शब्दार्थ-- सज्जन = हे सज्जन ! हन्त = खेद है कि । कस्मै फलाय = क्या पानेके लिये । गुण ग्रामार्जने = गुणोंके समूहको इकट्ठा करने में । सज्जसि = लगे हो । चेत् = यदि । स्वात्मोपस्करणाय = अपनी आत्माको ( गुणों से ) अलंकृत करनेके लिये ( लगे हो तो)। मम = मेरे । पथ्यं वचः = हितकर वचनोंको । समाकर्णय = सुन लो। नितरां = निरन्तर । शोभाभरैः = शोभाओंके भारसे । संभृताः = भरे हुए । ये भावाः = जो पदार्थ । हृदयं हरन्ति = चित्तको हरनेवाले ( मनोहर = रमणीय )
For Private and Personal Use Only