Book Title: Bhamini Vilas ka Prastavik Anyokti Vilas
Author(s): Jagannath Pandit, Janardan Shastri Pandey
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 215
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir سے १७६ श्लोक नीरान्निर्मलतो नर्गुण्यमेव पत्रफलपुष्पलक्षम्या परगुह्यगुप्ति परार्थव्यासंगात् परोपसर्पणानन्त० पाटीर तव पिब स्तन्यं पुरा सरसि मानसे पुरो गीर्वाणानां पृष्टाः खलु पौलोमीपति० प्रारम्भे कुसुमाकरस्य भिन्ना महागिरि० भुक्ता मृणाल मधुप इव मारुते मलिनेऽपि राग० मूलं स्थूलमतीव यशः सौरभ्य० यस्मिन् खेलति याते मय्यचिरात् युक्तं सभायां येन भिन्नकरि० येनामन्दमरन्दे यस्त्वं गुणगण श्लोकानुक्रमण संख्या श्लोक संख्या रे चाञ्चल्यजुषो लीलामुकुलित० लीलालुण्ठित० लूनं मत्तगजैः वनान्ते खेलन्ती वंशभवो गुणवानपि वहति विषधरान् विदुषां वदनात् विश्वाभिराम० ७९ वेतण्डगण्डकण्डति० व्योम निवास शून्येऽपि च गुण शृण्वन्पुरः सत्पूरुषः खलु समुत्पत्तिः स्वच्छे समुपागतवति साकं ग्रावगणः सौरम्यं भुवनत्रये स्थिति नो रे दध्याः स्वच्छन्दं दलदर० स्वलॊकस्य शिखा० स्वस्वव्यापृति० स्वार्थ धनानि हारं वक्षसि हालाहलं खल ४४ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 213 214 215 216 217 218