Book Title: Bhamini Vilas ka Prastavik Anyokti Vilas
Author(s): Jagannath Pandit, Janardan Shastri Pandey
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 203
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७० भामिनी विलासे शौर्यनिकर विक्रमसमूह, = प्रकट होते हुए जो, उद्दाम = प्रचंड, उनसे । महागिरिशिला : = बड़े-बड़े पहाड़ोंकी चट्टानें । भिन्नाः – फाड़ डा । ( किन्तु ) दैवे पराचि = भाग्य पराङ्मुख (विपरीत) होनेसे । तथापि = तब भी । हा खेद है कि । कुत्रापि कहीं भी । पिशितस्य मांसका । लेश: – टुकड़ा । न आपि खलु = नहीं पाया । टीका-करिणाम् - गजानाम् । अरिणा = शत्रुणा । सिंहेनेत्यर्थः । दैवे – भाग्ये | ( दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिविधि :- :- अमर: ) । पराचि = पराङ्मुखे सति । करट :: - गजगण्ड : ( काकेभगण्डो करटौइत्यमरः, करटः करिगण्डे स्यात्कुसुम्भे निन्द्यजीवने - इति हैमश्च ) स अस्यास्तीति करटी करटाख्यगण्ड पिण्डद्वयशाली गजेन्द्रः, तस्य भ्रमेण = स्थूलनीलत्वादिसादृश्येन. गजभ्रान्त्येत्यर्थः । करजाग्र "निकरैः, करजानां -- नखानां यानि अग्राणि पुरोभागास्तेषां ये जाग्रन्तः - अतन्द्राः । उद्दामाः== उत्कटाश्च शौर्यनिकराः == वीर्यसमूहाः । महान्तः = विशाला: ये गिरयः = पर्वताः तेषां । शिलाः = पाषाणा: ( पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत् - अमर: ) । भिन्नाः विदारिताः । किन्तु । हा - इति खेदे । तथापि परिश्रमपूर्वक विदारणेऽपि । कुत्रापि = स्थले भागे वा । पिशितस्य = मांसस्य (पिशितं तरसं मांसम् — अमर: ) लेशः = स्वल्पांशः । न आपि खलु = नैव लब्ध इति भावः । - भावार्थ-बड़े-बड़े गजेन्द्रोंके गण्डस्थलोंको विदीर्ण करनेवाले सिंहने ऐसे समय में, जबकि भाग्य साथ नहीं दे रहा था, हाथी समझकर बड़ी-बड़ी पर्वतशिलाओंको अपने नखाग्रोंके उत्कट पराक्रमसे फाड़ डाला । किन्तु खेद है कि उसे ( भाग्यकी विमुखता के कारण ) कहीं मांसका लेश भी नहीं प्राप्त हुआ । टिप्पणी - मनुष्य कितना ही परिश्रम करे; किन्तु यदि भाग्य अनुकूल नहीं होता तो सारा श्रम व्यर्थ जाता है । यही इस अन्योक्तिका भाव For Private and Personal Use Only

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218