Book Title: Bhamini Vilas ka Prastavik Anyokti Vilas
Author(s): Jagannath Pandit, Janardan Shastri Pandey
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 182
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिविलासः १४९ अन्वय-आखवः, इव, खलाः, ललिताम्बरम् , इव, परगुह्यगुप्तिनिपुणं, गुणमयम्, अखिलैः, नितरां, समीहितं, सज्जनं, दूषयन्ति। शब्दार्थ-आखवः = चूहे। परगुह्यगुप्तिनिपुणं = दूसरोंके गुह्य (= गुप्त अंगोंको) गुप्ति ( ढकने )में निपुण । ( तथा ) गुणमयं = तागोंसे बने हुए। अखिलः = सबजनोंसे । नितरां समोहितं = निरन्तर चाहे गये। ललिताम्बरं = सुन्दर वस्त्रको। इव = जैसे । (ऐसेही ) खलाः = दुर्जन । [ परगुह्यगुप्तिनिपुणं = दूसरोंकी गुप्त बातों को छिपाये रखने में कुशल । ( तथा ) गुणमयं = गुणवान् । अखिल:=सब जनोंसे । नितरां = निरन्तर । समीहितं = चाहे गये ] सज्जनम् = सज्जन व्यक्तिको । दूषयन्ति = दूषित कर देते हैं। ___टीका-आखवः = मूषिकाः ( आसमन्तात् खनति, आ + /खनु अवदारणे + उ: ( उणादिः ); उन्दुरुर्मूषिकोऽप्याखुः-अमरः)। इव । खलाः = दुर्जनाः । ललितं च तत् अम्बरं च ललिताम्बरं = मनोरमवस्त्रम् तदिव । परेषाम् = अन्येषां यत् गुह्य - गुप्तं मेढादि, सज्जनपक्षे धनादि, तस्य या गुप्तिः = गोपनं तत्र निपुणं प्रवीणं । गुणाः प्रचुराः सन्त्यस्मिन् इति गुणमयम् = तन्तुनिर्मितं, सज्जनपक्षे शान्त्यादिगुणप्रचुरम् । अखिलैः = सर्वैरपि जनः = नितरां ।। समीहितं = वाञ्छितं । उभयत्र समान एवार्थः। एवंभूतं सज्जनं । दूषयन्ति = खण्डयन्ति, सज्जनपक्षे दोषयुतं कुर्वन्ति । भावार्थ-दूसरोंके गुप्तांगोंको ढकने में निपुण, गुणों ( तन्तुओं)-से बने हुए, सर्वप्रिय वस्त्रको जैसे चूहे दूषित ( नष्ट ) कर डालते हैं, ऐसे ही दुर्जन भी दूसरोंकी गुप्त बातोंको सुरक्षित रखनेवाले, गुणों ( दाक्षिण्यादि ) से युक्त और सर्वप्रिय सज्जनको दूषित ( दोषयुक्त) बना देते हैं । टिप्पणी-'परगुह्य गुप्तिनिपुणं' और 'गुणमयं' पद द्वयर्थक हैं और For Private and Personal Use Only

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218