Book Title: Bhamini Vilas ka Prastavik Anyokti Vilas
Author(s): Jagannath Pandit, Janardan Shastri Pandey
Publisher: Vishvavidyalay Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अन्योक्तिविलासः
दुर्जनों को वश में करना असंभव हैहालाहलं खलु पिपासति कौतुकेन कालानलं परिचुचुम्बिषति प्रकामम् ।
व्यालाधिपञ्च यतते परिरब्धुमद्धा
dos
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१५३
यो दुर्जनं वशयितुं तनुते मनीषाम् ॥६०॥ अन्वय-यः, दुर्जनं, वशयितुं, मनीषां, तनुते, हालाहलं, कौतुकेन, पिपासति, खलु, कालानलं, प्रकामम्, परिचुचुम्बिषति, अद्धा, व्यालाधिपश्च, परिरब्धुम् यतते ।
"
शब्दार्थ - यः = जो | दुर्जनं = दुर्जनको | वशयितुं = वश में करनेको । मनीषां तनुते = बुद्धि लगाता है । ( वह ) हालाहलं = भयानक विषको । कौतुकेन = कौतूहलसे जैसे । पिपासति = पीना चाहता है । कालानलं = प्रलयाग्निको । प्रकामम् = अत्यन्त | परिचुचुम्बिषति चूमने की इच्छा करता है । अद्धा = साक्षात् । व्यालाधिपञ्च = सर्पराजको भी । परिरब्धुं = आलिङ्गन करनेके लिये । यतते = चेष्टा करता है ।
E
टीका - यः = जनः | दुर्जनं = खलं । वशयितुं = वशीकर्तु ं । मनीषा = बुद्धि ( बुद्धिर्मनीषा धिषणा - अमर: ) तनुते = विस्तारयति स जनः । हालाहलं = कालकूटाख्यं विषं । कौतुकेन = कुतूहलेन न तु मरणेच्छयेत्यर्थः । पिपासति = पातुमिच्छति खलु । कालानलं = प्रलयाग्निं नतु सामान्याग्निमिति ध्वन्यते । प्रकामम् = दृढतरं । परिचुचुम्बिषति = परिचुम्बितुमिच्छति । अद्धा = साक्षात्, अव्यवहितं यथास्यात्तथा ( अतं = सातत्यगमनं धयति दधाति वा, अत सातत्यगमने + क्विप् ( संपदादित्वात् ) अत + √धा + विच्; तत्त्वेत्वद्धांजसा द्वयम् - अमर: ) व्यालाधिपं = नागराजं । परिरब्धुम् = आलिङ्गितुं । यतते = प्रयत्नं करोति ।
भावार्थ — जो दुर्जनको वशमें करना चाहता है वह मानो कुतू
-
Loading... Page Navigation 1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218