Book Title: Bhamini Vilas ka Prastavik Anyokti Vilas
Author(s): Jagannath Pandit, Janardan Shastri Pandey
Publisher: Vishvavidyalay Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६०
भामिनी - विलासे
बन्दर-स्वभावकी चञ्चलताका स्वाभाविक वर्णन होनेसे स्वभावोक्ति अलंकार है । पंडितराजने रसगंगाधर में इसे अप्रस्तुतप्रशंसा अलंकारके उदाहरणोंमें रक्खा है और कहा है - यहाँ अप्रस्तुत मर्कंटवृत्तान्तसे प्रस्तुत - मूर्खो को बहुमूल्य वस्तु देना वस्तुको नष्ट करना है - इस सामान्यकी प्रतीति होती है । अनुष्टुप् छन्द है ।।९४।। व्यक्तिके व्यवहारकी परख होनी चाहियेमलिनेऽपि रागपूर्णा विकसितदनामनल्पजल्पेऽपि । त्वयि चपलेsपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि६५
Acharya Shri Kailassagarsuri Gyanmandir
अन्वय-भ्रमर ! त्वयि, मलिने, अपि, रागपूर्णा, अनल्पजल्पे, अपि, विकसितवदनां, चपले, अपि, च, सरसां, सरोजिनीं, कथं वा त्यजसि ।
=
I
शब्दार्थ- - भ्रमर = हे भौंरे ! त्वयि = तुम्हारे । मलिनेऽपि = काला या कपटी होनेपर भी । रागपूर्णा = अनुरागसे भरी हुई । अनल्पजल्पेऽपि बहुत बोलनेवाला होनेपर भी । विकसितवदनां = खिले हुए ( प्रसन्न ) मुखवाली । चपलेऽपि = ( तुम्हारे ) चञ्चल होनेपर भी । सरसां = सरस ( रसपूर्ण ) हृदयवाली । सरोजिनीं = कमलिनीको । कथं वा = क्योंकर । त्यजसि = छोड़ते हो ।
टीका - हे भ्रमर = चञ्चरीक ! त्वयि । मलिने = कृष्णवर्णे अपि । रागेण = अनुरागेण, पूर्णां = भरितां । अनल्पं = अत्यन्तं जल्पति = वदतीति तस्मिन् एवंभूतेऽपि । विकसितं वदनं यस्याः सा तां = प्रफुल्लाननां । चपले = चंचले अपि । सरसां = रसवतीम् । एवंभूतां । सरोजिनीं
1
कमलिनीं । कथं वा
safra | केनापराधेनेतिभावः ।
=
त्यजसि = जहासि ।
भावार्थ - हे भ्रमर ! तुम मलिन हो तो भी जो तुमपर पूर्ण अनुराग रखती हैं, तुम अत्यन्त बोलते हो फिर भी प्रसन्नमुख रहती है, तुम
For Private and Personal Use Only