SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६० भामिनी - विलासे बन्दर-स्वभावकी चञ्चलताका स्वाभाविक वर्णन होनेसे स्वभावोक्ति अलंकार है । पंडितराजने रसगंगाधर में इसे अप्रस्तुतप्रशंसा अलंकारके उदाहरणोंमें रक्खा है और कहा है - यहाँ अप्रस्तुत मर्कंटवृत्तान्तसे प्रस्तुत - मूर्खो को बहुमूल्य वस्तु देना वस्तुको नष्ट करना है - इस सामान्यकी प्रतीति होती है । अनुष्टुप् छन्द है ।।९४।। व्यक्तिके व्यवहारकी परख होनी चाहियेमलिनेऽपि रागपूर्णा विकसितदनामनल्पजल्पेऽपि । त्वयि चपलेsपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि६५ Acharya Shri Kailassagarsuri Gyanmandir अन्वय-भ्रमर ! त्वयि, मलिने, अपि, रागपूर्णा, अनल्पजल्पे, अपि, विकसितवदनां, चपले, अपि, च, सरसां, सरोजिनीं, कथं वा त्यजसि । = I शब्दार्थ- - भ्रमर = हे भौंरे ! त्वयि = तुम्हारे । मलिनेऽपि = काला या कपटी होनेपर भी । रागपूर्णा = अनुरागसे भरी हुई । अनल्पजल्पेऽपि बहुत बोलनेवाला होनेपर भी । विकसितवदनां = खिले हुए ( प्रसन्न ) मुखवाली । चपलेऽपि = ( तुम्हारे ) चञ्चल होनेपर भी । सरसां = सरस ( रसपूर्ण ) हृदयवाली । सरोजिनीं = कमलिनीको । कथं वा = क्योंकर । त्यजसि = छोड़ते हो । टीका - हे भ्रमर = चञ्चरीक ! त्वयि । मलिने = कृष्णवर्णे अपि । रागेण = अनुरागेण, पूर्णां = भरितां । अनल्पं = अत्यन्तं जल्पति = वदतीति तस्मिन् एवंभूतेऽपि । विकसितं वदनं यस्याः सा तां = प्रफुल्लाननां । चपले = चंचले अपि । सरसां = रसवतीम् । एवंभूतां । सरोजिनीं 1 कमलिनीं । कथं वा safra | केनापराधेनेतिभावः । = त्यजसि = जहासि । भावार्थ - हे भ्रमर ! तुम मलिन हो तो भी जो तुमपर पूर्ण अनुराग रखती हैं, तुम अत्यन्त बोलते हो फिर भी प्रसन्नमुख रहती है, तुम For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy