Book Title: Bhamini Vilas ka Prastavik Anyokti Vilas
Author(s): Jagannath Pandit, Janardan Shastri Pandey
Publisher: Vishvavidyalay Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
भामिनी- विलासे
परार्थम् अपि पयः, गृह्णन्, अयं मेघः, सकलः, अपि, कालिमानम्, एति ।
शब्दार्थ — धनिकात् = धनवान्से | स्वार्थ = अपने लिये | धनानि = धनोंको । प्रतिगृह्णतः अपि = लेनेवालेका भी | स्वास्यं = अपना मुख । मलिनतां = म्लानताको । भजेत् चेत् = प्राप्त होता है तो । इदं किंक विचित्रम् = यह कौन आश्चर्य है । ( जब के) वारिनिधेः = समुद्रसे । परार्थ = दूसरोंके लिए ही । पयः जलोंको । गृह्णन् = लेता हुआ । मेघः = बादल | सकलः अपि = सारा ही । कालिमानम् = श्यामलताको । एति = प्राप्त होता है ।
टीका - धनानि सन्त्यस्यासौ धनिकः = धनवान्, तस्मात् । स्वस्मै इदं स्वार्थं = स्वहितायेत्यर्थः । धनानि वित्तादीनि प्रतिगृह्णतः याचमानस्य स्वीकुर्वंतो वा । स्वं = स्वकीयं च तदास्यं = मुखं च । मलिनतां = म्लानत्वं । भजेत् = श्रयेत चेत् । तहि । इदं । विचित्रं विलक्षणं । किम् । अत्र न किमप्याश्चर्यहेतुरिति भावः । यतः । वारिनिधेः = समुद्रसकाशात् । परस्मै इदं परार्थं = भूमौ वर्षणार्थं । अपि । पयः = जलं । गृह्णन् = स्वीकुर्वन् । अयं = प्रत्यक्षः । मेघः = जलदः । सकलः = सम्पूर्णः । अपि । ( एतेन तस्य जलपूर्णत्वं ध्वन्यते ) कालिमानं = काष्र्ण्य कृष्णवर्णत्वमिति यावत् । एति = गच्छति ।
=
भावार्थ-अपने स्वार्थ के लिये धनवान्से धनकी याचना करनेवाले व्यक्तिका मुख मलिन हो जाय तो इसमें आश्चर्य क्या ? जबकि दूसरोंपर बरसानेके लिये समुद्रसे जल ग्रहण करता हुआ भी यह मेघ सम्पूर्णं ही काला हो जाता है ।
For Private and Personal Use Only
टिप्पणी —-याचना करना सबसे गर्हित कर्म है । इससे मनुष्यका आत्मबल नष्ट हो जाता है और उसका स्वाभिमान कुचल जाता है । तुलना० --- तृणाल्लघुतरस्तूलस्तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं याचयेदिति ॥
Loading... Page Navigation 1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218