Book Title: Bhamini Vilas ka Prastavik Anyokti Vilas
Author(s): Jagannath Pandit, Janardan Shastri Pandey
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 188
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५५ अन्योक्तिविलासः औन्नत्यं विपुलमवाप्य दुर्मदस्य ज्ञातोऽयं जलघर तावको विवेकः ॥११॥ अन्वय-जलधर ! विपुलम् , औन्नत्यम् , अवाप्य, इह, दोनानां, शुष्कसस्यानि, परिहाय, महीधरेषु, औदार्य, प्रकटयतः, दुर्मदस्य, तावकः, अयं, विवेकः, ज्ञातः । शब्दार्थ-जलधर = हे मेघ ! विपुलम् = अत्यन्त । औन्नत्यम् = ऊँचेपनको। अवाप्य = पाकर। दीनानां = गरीबोंके । शुष्कसत्यानि= सूखे धानोंको। परिहाय = छोड़कर । महीधरेषु = पर्वतोंपर । औदार्य = उदारता। प्रकटयतः = दिखाते हुए। दुर्मदस्य = घमंडी। तावकः = तुम्हारा । अर्य = यह । विवेकः = ज्ञान । ज्ञातः =जान लिया। टीका-जलधर = मेघ ! विपुलं = प्रचुरम् । औन्नत्यं = महत्त्वमौत्कण्ठ्य वा अवाप्य = लब्ध्वा। अपि, इह = अत्र, दीनानां दुर्वलानां कृषीवलानां, शुष्काणि च तानि सस्यानि जलाभावान्नष्टप्रायाणि धान्यानि, परिहाय = त्यक्त्वा । महीधरेषु = पर्वतशिखरेषु, औदार्य = यदान्यत्वम्, प्रकटयतः = स्फुटीकुर्वतः । अत एव दुर्मदस्य दुष्टो मदो यस्यसः तस्य = उन्मत्तस्येत्यर्थः । तवायं तावकः त्वदीयः, अयम्= एष, विवेकः = विचारः ज्ञातः = विख्यात एवेत्यर्थः ( प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः-अमरः )। भावार्थ-हे जलधर ! अत्यन्त उन्नत ( ऊँचा या महान् ) पदको प्राप्त करके भी दीन किसानोंके सूखते हुए खेतोंको छोड़कर सूने पहाड़ों पर जल बरसानेका तुम्हारा यह उन्मादपूर्ण विवेक प्रसिद्ध ही है । टिप्पणी-इसी भावको कुछ रूपान्तरसे पहिले कह चुके हैं। (दे० श्लोक ३४ ) जैसे मेघ पहाड़ोंपर तो व्यर्थ बरसता है, किन्तु जो किसान For Private and Personal Use Only

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218