SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५५ अन्योक्तिविलासः औन्नत्यं विपुलमवाप्य दुर्मदस्य ज्ञातोऽयं जलघर तावको विवेकः ॥११॥ अन्वय-जलधर ! विपुलम् , औन्नत्यम् , अवाप्य, इह, दोनानां, शुष्कसस्यानि, परिहाय, महीधरेषु, औदार्य, प्रकटयतः, दुर्मदस्य, तावकः, अयं, विवेकः, ज्ञातः । शब्दार्थ-जलधर = हे मेघ ! विपुलम् = अत्यन्त । औन्नत्यम् = ऊँचेपनको। अवाप्य = पाकर। दीनानां = गरीबोंके । शुष्कसत्यानि= सूखे धानोंको। परिहाय = छोड़कर । महीधरेषु = पर्वतोंपर । औदार्य = उदारता। प्रकटयतः = दिखाते हुए। दुर्मदस्य = घमंडी। तावकः = तुम्हारा । अर्य = यह । विवेकः = ज्ञान । ज्ञातः =जान लिया। टीका-जलधर = मेघ ! विपुलं = प्रचुरम् । औन्नत्यं = महत्त्वमौत्कण्ठ्य वा अवाप्य = लब्ध्वा। अपि, इह = अत्र, दीनानां दुर्वलानां कृषीवलानां, शुष्काणि च तानि सस्यानि जलाभावान्नष्टप्रायाणि धान्यानि, परिहाय = त्यक्त्वा । महीधरेषु = पर्वतशिखरेषु, औदार्य = यदान्यत्वम्, प्रकटयतः = स्फुटीकुर्वतः । अत एव दुर्मदस्य दुष्टो मदो यस्यसः तस्य = उन्मत्तस्येत्यर्थः । तवायं तावकः त्वदीयः, अयम्= एष, विवेकः = विचारः ज्ञातः = विख्यात एवेत्यर्थः ( प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः-अमरः )। भावार्थ-हे जलधर ! अत्यन्त उन्नत ( ऊँचा या महान् ) पदको प्राप्त करके भी दीन किसानोंके सूखते हुए खेतोंको छोड़कर सूने पहाड़ों पर जल बरसानेका तुम्हारा यह उन्मादपूर्ण विवेक प्रसिद्ध ही है । टिप्पणी-इसी भावको कुछ रूपान्तरसे पहिले कह चुके हैं। (दे० श्लोक ३४ ) जैसे मेघ पहाड़ोंपर तो व्यर्थ बरसता है, किन्तु जो किसान For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy