SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अन्योक्तिविलासः दुर्जनों को वश में करना असंभव हैहालाहलं खलु पिपासति कौतुकेन कालानलं परिचुचुम्बिषति प्रकामम् । व्यालाधिपञ्च यतते परिरब्धुमद्धा dos Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only १५३ यो दुर्जनं वशयितुं तनुते मनीषाम् ॥६०॥ अन्वय-यः, दुर्जनं, वशयितुं, मनीषां, तनुते, हालाहलं, कौतुकेन, पिपासति, खलु, कालानलं, प्रकामम्, परिचुचुम्बिषति, अद्धा, व्यालाधिपश्च, परिरब्धुम् यतते । " शब्दार्थ - यः = जो | दुर्जनं = दुर्जनको | वशयितुं = वश में करनेको । मनीषां तनुते = बुद्धि लगाता है । ( वह ) हालाहलं = भयानक विषको । कौतुकेन = कौतूहलसे जैसे । पिपासति = पीना चाहता है । कालानलं = प्रलयाग्निको । प्रकामम् = अत्यन्त | परिचुचुम्बिषति चूमने की इच्छा करता है । अद्धा = साक्षात् । व्यालाधिपञ्च = सर्पराजको भी । परिरब्धुं = आलिङ्गन करनेके लिये । यतते = चेष्टा करता है । E टीका - यः = जनः | दुर्जनं = खलं । वशयितुं = वशीकर्तु ं । मनीषा = बुद्धि ( बुद्धिर्मनीषा धिषणा - अमर: ) तनुते = विस्तारयति स जनः । हालाहलं = कालकूटाख्यं विषं । कौतुकेन = कुतूहलेन न तु मरणेच्छयेत्यर्थः । पिपासति = पातुमिच्छति खलु । कालानलं = प्रलयाग्निं नतु सामान्याग्निमिति ध्वन्यते । प्रकामम् = दृढतरं । परिचुचुम्बिषति = परिचुम्बितुमिच्छति । अद्धा = साक्षात्, अव्यवहितं यथास्यात्तथा ( अतं = सातत्यगमनं धयति दधाति वा, अत सातत्यगमने + क्विप् ( संपदादित्वात् ) अत + √धा + विच्; तत्त्वेत्वद्धांजसा द्वयम् - अमर: ) व्यालाधिपं = नागराजं । परिरब्धुम् = आलिङ्गितुं । यतते = प्रयत्नं करोति । भावार्थ — जो दुर्जनको वशमें करना चाहता है वह मानो कुतू -
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy