Book Title: Bhamini Vilas ka Prastavik Anyokti Vilas
Author(s): Jagannath Pandit, Janardan Shastri Pandey
Publisher: Vishvavidyalay Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
भामिनी-विलासे दुर्जनकी चूहे से उपमा दी गई है अतः श्लिष्टोपमा अलंकार है । आर्या छन्द है ॥८७॥
यशःसौरभ्यलशुनः शान्तिशैत्यहुताशनः । कारुण्यकुसुमाकाशः खलः सज्जनदुःखलः ॥८॥ अन्वय-सज्जनदुःखलः, खलः, यशःसौरभ्यलशुनः, शान्तिशैत्यहुताशनः, कारुण्यकुसुमाकाशः।
शब्दार्थ-सज्जनदुःखलः = सज्जनोंको दुखःदेनेवाला। खल: = दुर्जन । यशःसौरभ्यलशुनः = यशरूप सुगन्धके लिये लहसुन ( जैसा )। शान्तिशैत्यहुताशनः = शान्तिरूप शीतलताके लिये अग्नि जैसा । कारुण्यकुसुमाकाशः = करुणारूप फूलके लिये आकाश ( जैसा ) है ।
टीका-खलः, सज्जनानां = साधूनां दुःखं लाति = ददातीति दुःखलः = कष्टप्रद इत्यर्थः । यश एव सौरभ्यं = सौगन्ध्यं तस्य लशुनमिव ( अश्नुते इति, अशूङ् व्याप्तौ + उनन् ( उणादिः ) अशेर्लशादेशश्च इति लशुनम् ) यशःसौरभ्यलशुनः यथा लशुने कालत्रयेऽपि सुगन्धोत्पत्तिरसंभाव्या तथैवास्मिन्नपि स्वप्नेऽपि यशोलब्धिरसंभवैव इत्यर्थः । शान्तिरेव शैत्यं तस्य हुताशन इवानुत्पत्तिहेतुत्वात् हुताशनः = वह्निः । कारुण्यं = करुणा ( कारुण्यं करुणा घृणा-अमरः) तदेव कुसुमं-पुष्पं तस्य आकाश इवानुत्पत्तिकारणमाकाशः। एवंभूतः । 'दुःखदः' इयि पाठे तु स्पष्टमेव । भवति ।
भावार्थ--सज्जनोंको दुःख देनेवाला खल, यशरूप सुगन्धके लिये लसुन, शान्तिरूप शीतलताके लिये वह्नि और करुणारूप कुसुमके लिये आकाशके सदृश ही है।
टिप्पणी-लसुनमें इतनी उग्र गन्ध होती है कि दूसरी सुगन्ध उसके सामने ठहर ही नहीं सकती, इसी प्रकार यशरूप सुगन्धके लिये दुर्जन भी लशुनकी
For Private and Personal Use Only
Loading... Page Navigation 1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218