________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
भामिनी-विलासे दुर्जनकी चूहे से उपमा दी गई है अतः श्लिष्टोपमा अलंकार है । आर्या छन्द है ॥८७॥
यशःसौरभ्यलशुनः शान्तिशैत्यहुताशनः । कारुण्यकुसुमाकाशः खलः सज्जनदुःखलः ॥८॥ अन्वय-सज्जनदुःखलः, खलः, यशःसौरभ्यलशुनः, शान्तिशैत्यहुताशनः, कारुण्यकुसुमाकाशः।
शब्दार्थ-सज्जनदुःखलः = सज्जनोंको दुखःदेनेवाला। खल: = दुर्जन । यशःसौरभ्यलशुनः = यशरूप सुगन्धके लिये लहसुन ( जैसा )। शान्तिशैत्यहुताशनः = शान्तिरूप शीतलताके लिये अग्नि जैसा । कारुण्यकुसुमाकाशः = करुणारूप फूलके लिये आकाश ( जैसा ) है ।
टीका-खलः, सज्जनानां = साधूनां दुःखं लाति = ददातीति दुःखलः = कष्टप्रद इत्यर्थः । यश एव सौरभ्यं = सौगन्ध्यं तस्य लशुनमिव ( अश्नुते इति, अशूङ् व्याप्तौ + उनन् ( उणादिः ) अशेर्लशादेशश्च इति लशुनम् ) यशःसौरभ्यलशुनः यथा लशुने कालत्रयेऽपि सुगन्धोत्पत्तिरसंभाव्या तथैवास्मिन्नपि स्वप्नेऽपि यशोलब्धिरसंभवैव इत्यर्थः । शान्तिरेव शैत्यं तस्य हुताशन इवानुत्पत्तिहेतुत्वात् हुताशनः = वह्निः । कारुण्यं = करुणा ( कारुण्यं करुणा घृणा-अमरः) तदेव कुसुमं-पुष्पं तस्य आकाश इवानुत्पत्तिकारणमाकाशः। एवंभूतः । 'दुःखदः' इयि पाठे तु स्पष्टमेव । भवति ।
भावार्थ--सज्जनोंको दुःख देनेवाला खल, यशरूप सुगन्धके लिये लसुन, शान्तिरूप शीतलताके लिये वह्नि और करुणारूप कुसुमके लिये आकाशके सदृश ही है।
टिप्पणी-लसुनमें इतनी उग्र गन्ध होती है कि दूसरी सुगन्ध उसके सामने ठहर ही नहीं सकती, इसी प्रकार यशरूप सुगन्धके लिये दुर्जन भी लशुनकी
For Private and Personal Use Only