SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिविलासः १४९ अन्वय-आखवः, इव, खलाः, ललिताम्बरम् , इव, परगुह्यगुप्तिनिपुणं, गुणमयम्, अखिलैः, नितरां, समीहितं, सज्जनं, दूषयन्ति। शब्दार्थ-आखवः = चूहे। परगुह्यगुप्तिनिपुणं = दूसरोंके गुह्य (= गुप्त अंगोंको) गुप्ति ( ढकने )में निपुण । ( तथा ) गुणमयं = तागोंसे बने हुए। अखिलः = सबजनोंसे । नितरां समोहितं = निरन्तर चाहे गये। ललिताम्बरं = सुन्दर वस्त्रको। इव = जैसे । (ऐसेही ) खलाः = दुर्जन । [ परगुह्यगुप्तिनिपुणं = दूसरोंकी गुप्त बातों को छिपाये रखने में कुशल । ( तथा ) गुणमयं = गुणवान् । अखिल:=सब जनोंसे । नितरां = निरन्तर । समीहितं = चाहे गये ] सज्जनम् = सज्जन व्यक्तिको । दूषयन्ति = दूषित कर देते हैं। ___टीका-आखवः = मूषिकाः ( आसमन्तात् खनति, आ + /खनु अवदारणे + उ: ( उणादिः ); उन्दुरुर्मूषिकोऽप्याखुः-अमरः)। इव । खलाः = दुर्जनाः । ललितं च तत् अम्बरं च ललिताम्बरं = मनोरमवस्त्रम् तदिव । परेषाम् = अन्येषां यत् गुह्य - गुप्तं मेढादि, सज्जनपक्षे धनादि, तस्य या गुप्तिः = गोपनं तत्र निपुणं प्रवीणं । गुणाः प्रचुराः सन्त्यस्मिन् इति गुणमयम् = तन्तुनिर्मितं, सज्जनपक्षे शान्त्यादिगुणप्रचुरम् । अखिलैः = सर्वैरपि जनः = नितरां ।। समीहितं = वाञ्छितं । उभयत्र समान एवार्थः। एवंभूतं सज्जनं । दूषयन्ति = खण्डयन्ति, सज्जनपक्षे दोषयुतं कुर्वन्ति । भावार्थ-दूसरोंके गुप्तांगोंको ढकने में निपुण, गुणों ( तन्तुओं)-से बने हुए, सर्वप्रिय वस्त्रको जैसे चूहे दूषित ( नष्ट ) कर डालते हैं, ऐसे ही दुर्जन भी दूसरोंकी गुप्त बातोंको सुरक्षित रखनेवाले, गुणों ( दाक्षिण्यादि ) से युक्त और सर्वप्रिय सज्जनको दूषित ( दोषयुक्त) बना देते हैं । टिप्पणी-'परगुह्य गुप्तिनिपुणं' और 'गुणमयं' पद द्वयर्थक हैं और For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy