Book Title: Bhamini Vilas ka Prastavik Anyokti Vilas
Author(s): Jagannath Pandit, Janardan Shastri Pandey
Publisher: Vishvavidyalay Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिविलासः
४९
टीका-अतिशयितेन भयेन भ्रान्ते = चकिते नयने येषां ते अतिशयभ्रान्तनयनाः = अत्यन्तभीतिचकित (त्रस्त) नेत्रा इत्यर्थः । गलतः= प्रस्रवतः दानस्य = मदोदकस्य उद्रेकेण = बाहुल्येन भ्रमन्तः = पर्यटन्तः अलीनां=भ्रमराणां कदम्बाः समूहाः येषु ते । एतेन मदोन्मत्तत्वं सूचितम् । एवंभूताः करटाः सन्ति येषां ते करटिनः = गजाः ( करटो गजगण्डे स्यात्-अमरः ) यत्र स्थेमानं-स्थैर्य स्थिरस्य भावः (स्थिर + इमनिच्) "पृथ्वादिभ्यः इमनिज्वा' पा०५।१११२२ ) न दधुः = स्थिरीभवितुं न शक्ता इत्यर्थः । लुठन्ति = श्वापदपादैः परिवर्तन्ते मुक्तानां = विदीर्णमत्तमतङ्गजगण्डस्थलोत्पन्नमौक्तिकानां भाराः = प्रचुरनिकराः यस्मिन् तस्मिन् । द्वारे इत्यने अन्वयः । परलोक = स्वर्ग । जगाम इति गतवान्, तस्य गतवतः = प्राप्तस्य, मृतस्येतियावत् । हरेः = केसरिणः ( हर्यक्षः केसरी हरि:-अमरः ) द्वारे = गुहामुखे, अद्य, शिवशिव इति खेदाद् भगवन्नामस्मरणम् । शिवानां = क्रोष्ट्रीणां । कलकलः = रोदनं भवति । __ भावार्थ-सिंहके जीवित रहते जिस गुफाद्वारपर, मदपानकी इच्छासे भों के झुण्ड जिनके गण्डस्थलोंपर मंडरा रहे हैं ऐसे गजेन्द्र, भयसे त्रस्त नेत्रोंवाले होकर एक क्षण भी नहीं ठहरते थे, गजमुक्ताओंके ढेर जहाँ लुढ़क रहे हैं ऐसे, उसी द्वारपर आज सिंहके परलोक चले जानेसे, शिवशिव सियार बोल रहे हैं।
टिप्पणी-इस सिंहान्योक्तिद्वारा कविने यह स्पष्ट किया है कि धन, विद्या या शौर्यका मद व्यर्थ है। व्यक्तिको जीवितावस्था तक ही उस मदका प्रभाव रहता है । जब जीवन ही नश्वर है तो यह सारा दृश्य-वैभव भी रह नहीं सकता है। इसलिये इसके मदमें चूर रहना बुद्धिमत्ता नहीं है। आज जिससे दुनियाँ त्रस्त है कलको वही कुत्तेकी मौत मर सकता है। डरके मारे जहाँ जानेमें बड़े-बड़े बलशाली गजेन्द्रोंकी आँखें घूम जाती थीं, आज उसी सिंहके गुफाद्वार सियार स्वच्छन्द विचरण कर रहे हैं ।
For Private and Personal Use Only