Book Title: Bhamini Vilas ka Prastavik Anyokti Vilas
Author(s): Jagannath Pandit, Janardan Shastri Pandey
Publisher: Vishvavidyalay Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिविलासः
११३ परिहार किया जाय । जैसे इस पद्यमें व्याध उपमेय है, खल उपमान है, विश्वासघातकता दोनोंका सामान्य धर्म है। पहिले व्याधमें विश्वासघातकताका उत्कर्ष दिखाकर खलोंमें भी वह वैसी ही दिखा दी गई है, जिससे उसका परिहार हो जाता है । शार्दूलविक्रीडित छन्द है ॥६५॥ विश्वास्य मधुरवचनैः साधून ये वश्चयन्ति नम्रतमाः। तानपि दधासि मातः काश्यपि यातस्तवापि च विवेकः॥६६॥
अन्वय-मातः, काश्यपि, ये, नम्रतमाः, मधुरवचनैः, साधून्, विश्वास्य, वश्चयन्ति, तान् , अपि, दधासि, तव, अपि, विवेकः, यातः।
शब्दार्थ-मातः काश्यपि = हे माता पृथ्वी ! ये = जो । नम्रतमाः = नम्रतापूर्वक । मधुरवचनैः = मीठे वचनोंसे । विश्वास्य = विश्वास दिलाकर । साधून = सज्जनोंको । वञ्चयन्ति = ठगते हैं । तानपि = उनको भी। दधासि = ( तुम ) धारण करती हो। तवापि च = क्या तुम्हारा भी। विवेकः=ज्ञान । यातः = नष्ट हो गया है ?
टीका-हे मातः = जननि ! कश्यपस्येयं काश्यपी, तत्सम्बद्धौ काश्यपि = क्षिते ! (क्षोणिा काश्यपी क्षिति:--अमरः ), ये = जनाः । अतिशयेन नम्राः नम्रतमाः = अतिविनीता इवेत्यर्थः । स्वैः = स्वकीयैः । मधुराणि च तानि वचनानि तैः = प्रियभाषणः । ( मधु राति, मधु + /रा दाने + घञ्; स्वादुप्रियौ च मधुरो-अमरः ) साधून = सज्जनान् । विश्वास्य = तद्धृदयेषु विश्वासमुत्पाद्य वञ्चयन्ति = प्रतारयन्ति । तान् । अपि । एवं भूतान् विश्वासघातकान् खलानपि इत्यर्थः । त्वं । दधासि = धारयसि ।अतः । तव । अपि । च । विवेकः-विचारः, (विवेचनम् इति, /विचिर् पृथग्भावे + घञ्; विवेकः स्याज्जालद्रोण्यां पृथग्भावविचारयोःमेदिनी ) यातः = गत एव । न त्वमपि विवेकिन्यसीतिभावः ।
भावार्थ-हे माता पृथ्वी ! नम्र बनकर अपने प्रति विश्वास उत्पन्न
For Private and Personal Use Only