Book Title: Bhamini Vilas ka Prastavik Anyokti Vilas
Author(s): Jagannath Pandit, Janardan Shastri Pandey
Publisher: Vishvavidyalay Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
भामिनी-विलासे __ अन्वय-या, वनान्ते, खेलन्ती, शशकशिशुम् , आलोक्य, चकिता, सपदि, भयहर्तुः ,भर्तुः, भुजप्रान्तं, भजति, अहो, सा, इयं, सीता, दशवदननीता, हलरदैः, रक्षोभिः, परीता, विवशा, काम् , अपि, दशां, श्रयति ।
शब्दार्थ-या = जो। वनान्ते = वनप्रदेशमें । खेलती हुई, शशकशिशुम् = खरगोशके बच्चेको। आलोक्य = देखकर । चकिता = डरी हुई, सपदि = तत्काल । भयहर्तुः = भयहरनेवाले। भर्तुः = पति ( रामचन्द्रजी ) के । भुजप्रान्तं =वक्षःस्थलमें, भजति = चिपक जाती है। अहो आश्चर्य है। सा इयं सीता = वही यह सीता। दशवदननीता = रावणसे हरी गई । हलरदैः = हल जैसे दाँतोंवाले। रक्षोभिः = राक्षसोंसे । परीता = घिरी हुई। विवशा=पराधीन । कामपि = किसी अनिर्वाच्य । दशां = अवस्थाको । श्रयति = भोग रही है ।
टीका-या सीतेत्यग्रेण सम्बन्धः। वनान्ते = दण्डकारण्यैकप्रदेशे, खेलन्ती = क्रीडां कुर्वन्ती, शशकशिशु = शशकशावकम्, आलोक्यदृष्ट्वा । चकिता = भीता, सती । सपदि = झटिति, भयं हरतीति तस्य भयहतुः = भीतिनिवारकस्य, भर्तुः = रामचन्द्रस्य, भुजप्रान्तं = बाहुमध्यं, भजति = श्रयतिस्म । अहो-इत्याश्चर्ये' सा एव = पूर्वोक्ता, इयं = सीता, दशवदनेन = रावणेन, नीता = अपहृता, तथा, हलानीव रदाः येषान्ते हलरदाः = लांगलदन्ताः तैः एवंभूतैः भयानकरित्यर्थः, रक्षोभिः = निशाचरैः ( रक्ष्यन्त्येभ्य इति, रक्ष रक्षणे + असुन्) परीता = परितः आवृता, अत एव, विवशा = पराधीना, सती, कामपि = अवर्णनीयां, दशामअवस्थां भीतिप्रचुरामितियावत्, यति = भजति । __ भावार्थ-दण्डकवनमें क्रीडा करती हुई जो सीता, छोटेसे खरगोशके बच्चेको देखकर भी मारे डरके भयहारी पतिदेव रामचन्द्रजीके वक्षस्थलसे चिपट जाती थी; वही सीता रावणद्वारा हरी गई, भयानक लम्वे दाढ़ोंवाले राक्षसोंसे घिरी हुई, विवश होकर किस अवर्णनीय दशाको भोग रही है ।
For Private and Personal Use Only
Loading... Page Navigation 1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218