Book Title: Bhamini Vilas ka Prastavik Anyokti Vilas
Author(s): Jagannath Pandit, Janardan Shastri Pandey
Publisher: Vishvavidyalay Prakashan

View full book text
Previous | Next

Page 179
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४६ भामिनी-विलासे शून्येऽपि च गुणवत्तामातन्वानः स्वकीयगुणजालैः। विवराणि मुद्रयन् द्राक् ऊर्णायुरिव सजनो जयति ॥८॥ अन्वय-सजनः, ऊर्णायुः, इव, स्वकीयगुणजालैः, शून्ये, अपि, गुणवत्ताम् , आतन्वानः, च विवराणि, द्राक्, मुद्रयन् , जयति । शब्दार्थ-सज्जनः = सज्जन व्यक्ति । ऊर्णायुः इव = मकड़ीकी तरह । स्वकीयगुणजालः = अपने सद्गुणोंके समूहसे । शून्ये अपि = जड़ मनुष्योंमें भी। गुणवत्ताम् = गुणवत्ताको। आतन्वानः = फैलाता हुआ । विवराणि= छिद्रोंको ( दोषोंको ) द्राक् = शीघ्र ही। मुद्रयन् = ढकता हुआ [स्वकीयगुणजालः = अपने शरीरसे निकले तन्तुओंके समूहसे । शून्येऽपि = कोनेमें भी। गुणवत्तां = तन्तुयुक्त होनेके गुणको। आतन्वानः = फैलाते हुए। विवराणि= छेदोंको। द्राक् मुद्रयन् = शीघ्र ढक देते हुए-] ऊर्णायुः इव = मकड़ीकी तरह । जयति = सर्वश्रेष्ठ है । टीका-सज्जनः। अर्णायुः= ऊर्णनाभः मर्कट इति यावत् ('मकड़ी' इति भाषायां ) इव। ( ऊर्णा अस्य, ऊर्णा + युस्; लूता स्त्री तन्तुवायोर्णनाभर्कटकाः समाः-विश्वः) स्वकीयाश्च ते गुणाः = वाग्मित्वादयः तन्तवश्चेति उभयत्र सम्बन्धः । तेषां जालानि = सनूहाः तदाख्यरचनाविशेषाश्च; तैः । शून्ये = शून्यहृदये पुंसि गृहकोणे वा अपि । गुणवत्तां निरुक्तगुणवैशिष्ट्यम् । आतन्वानः = विस्तारयन् । च = तथा विवराणि = परदूषणानि गृहच्छिद्राणि च (विवृणोति, वृञ् वरणे + अच् (पचादि); विवरं दूषणे गर्ते-कोशः) । द्राक् = शीघ्रमेव । मुद्रयन् = आच्छादयन् । जयति = सर्वोत्कर्षेण वर्तते। भावार्थ-उस सज्जन पुरुषकी जय हो, जो मकड़ीकी तरह अपने गुणसमूहोंसे गुणवत्ताका प्रसार करके शीघ्र ही छिद्रोंको ढक देता है। टिप्पणी-जैसे मकड़ी शून्य ( एकान्त ) स्थानमें अपने गुणों ( तन्तु For Private and Personal Use Only

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218