________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
भामिनी-विलासे शून्येऽपि च गुणवत्तामातन्वानः स्वकीयगुणजालैः। विवराणि मुद्रयन् द्राक् ऊर्णायुरिव सजनो जयति ॥८॥
अन्वय-सजनः, ऊर्णायुः, इव, स्वकीयगुणजालैः, शून्ये, अपि, गुणवत्ताम् , आतन्वानः, च विवराणि, द्राक्, मुद्रयन् , जयति ।
शब्दार्थ-सज्जनः = सज्जन व्यक्ति । ऊर्णायुः इव = मकड़ीकी तरह । स्वकीयगुणजालः = अपने सद्गुणोंके समूहसे । शून्ये अपि = जड़ मनुष्योंमें भी। गुणवत्ताम् = गुणवत्ताको। आतन्वानः = फैलाता हुआ । विवराणि= छिद्रोंको ( दोषोंको ) द्राक् = शीघ्र ही। मुद्रयन् = ढकता हुआ [स्वकीयगुणजालः = अपने शरीरसे निकले तन्तुओंके समूहसे । शून्येऽपि = कोनेमें भी। गुणवत्तां = तन्तुयुक्त होनेके गुणको। आतन्वानः = फैलाते हुए। विवराणि= छेदोंको। द्राक् मुद्रयन् = शीघ्र ढक देते हुए-] ऊर्णायुः इव = मकड़ीकी तरह । जयति = सर्वश्रेष्ठ है ।
टीका-सज्जनः। अर्णायुः= ऊर्णनाभः मर्कट इति यावत् ('मकड़ी' इति भाषायां ) इव। ( ऊर्णा अस्य, ऊर्णा + युस्; लूता स्त्री तन्तुवायोर्णनाभर्कटकाः समाः-विश्वः) स्वकीयाश्च ते गुणाः = वाग्मित्वादयः तन्तवश्चेति उभयत्र सम्बन्धः । तेषां जालानि = सनूहाः तदाख्यरचनाविशेषाश्च; तैः । शून्ये = शून्यहृदये पुंसि गृहकोणे वा अपि । गुणवत्तां निरुक्तगुणवैशिष्ट्यम् । आतन्वानः = विस्तारयन् । च = तथा विवराणि
= परदूषणानि गृहच्छिद्राणि च (विवृणोति, वृञ् वरणे + अच् (पचादि); विवरं दूषणे गर्ते-कोशः) । द्राक् = शीघ्रमेव । मुद्रयन् = आच्छादयन् । जयति = सर्वोत्कर्षेण वर्तते।
भावार्थ-उस सज्जन पुरुषकी जय हो, जो मकड़ीकी तरह अपने गुणसमूहोंसे गुणवत्ताका प्रसार करके शीघ्र ही छिद्रोंको ढक देता है।
टिप्पणी-जैसे मकड़ी शून्य ( एकान्त ) स्थानमें अपने गुणों ( तन्तु
For Private and Personal Use Only