Book Title: Bhamini Vilas ka Prastavik Anyokti Vilas
Author(s): Jagannath Pandit, Janardan Shastri Pandey
Publisher: Vishvavidyalay Prakashan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
भामिनी-विलासे स्मरस्य स्वर्बालानयनसुममालार्चनपदं वपुः सद्यो भालानलभसितजालास्पदमभूत् ।।७६।।
अन्वय-अहो, गीर्वाणानां, पुरः, निजभुजबलाहोपुरुषिकां, कारं कारं, पुनभिदि, शरं, सम्मुखयतः, स्मरस्य, स्वर्बालानयनसुममालाचैनपदं, वपुः, सद्यः, भालानलभसितजालास्पदम् , अभूत् ।
शब्दार्थ-अहो = आश्चर्य है कि । गीर्वाणानां = देवताओंके । पुरः = सामने । निजभुजबलाहोपुरुषिकाम् = अपने बाहुबलकी आहोपुरुषिका ( = धमंड) को । कारं कारं = करते-करते । पुरभिदि = शिवजीपर । शरं = बाणको । सम्मुखयतः = तानते हुए । स्मरस्य = कामदेवका । स्वर्बाला = स्वर्गकी सुन्दरियों ( अप्सराओं ) के, नयनसुममाला = नेत्ररूप कुसुमोंकी मालासे, अर्चनपदं = पूजाके योग्य । वपुः = शरीर । सद्यः = तत्काल । भालानल = ललाटकी अग्निसे, भसितजालास्पदम् = राखकी ढेर जैसा । अभूत = हो गया।
टीका-अहो = आश्चर्यम् । गीर्वाणानां = देवानां । पुरः = अग्रे । निजस्य = आत्मनः यद् भुजबलं = बाहुबलं, तेन या आहोपुरुषिका = गर्वेण धन्यंमन्यता सा, ताम् । ( अहो अहं पुरुषः ( सुप्सुपा समासः ) अहोपुरुषस्यभावः अहोपुरुष + बुञ् ( मनोज्ञादित्वात् ), ( आहोपुरुषिकादर्पाद्या स्यात्संभावनात्मनि-अमरः ) कारं कारं = भूयोभूयः कृत्वेत्यर्थः । पुरभिदि = पुरं भिनत्तीति पुरभिद् तस्मिन् = त्रिपुरनाशके शिवे । शरं = बाणं । सम्मुखयतः = अभिमुखं कुर्वतः, स्मरस्य मदनस्य ( स्मरयति = उत्कण्ठयति इति, स्मृ आयने + अच् पचादि ) स्वः स्वर्गसम्बन्धिन्यः याः बालाः=अप्सरसः तासां नयनानि = तान्येव सुमानि = पुष्पाणि (सु = शोभना मा = लक्ष्मी येषु तानि, इति विग्रहात् ( लक्ष्मी पद्मालयां पद्मा' इति कोशाच्च कमलानि) तेषां या माला इव माला-कटाक्षपरम्परा,
For Private and Personal Use Only
Loading... Page Navigation 1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218