SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३६ भामिनी-विलासे स्मरस्य स्वर्बालानयनसुममालार्चनपदं वपुः सद्यो भालानलभसितजालास्पदमभूत् ।।७६।। अन्वय-अहो, गीर्वाणानां, पुरः, निजभुजबलाहोपुरुषिकां, कारं कारं, पुनभिदि, शरं, सम्मुखयतः, स्मरस्य, स्वर्बालानयनसुममालाचैनपदं, वपुः, सद्यः, भालानलभसितजालास्पदम् , अभूत् । शब्दार्थ-अहो = आश्चर्य है कि । गीर्वाणानां = देवताओंके । पुरः = सामने । निजभुजबलाहोपुरुषिकाम् = अपने बाहुबलकी आहोपुरुषिका ( = धमंड) को । कारं कारं = करते-करते । पुरभिदि = शिवजीपर । शरं = बाणको । सम्मुखयतः = तानते हुए । स्मरस्य = कामदेवका । स्वर्बाला = स्वर्गकी सुन्दरियों ( अप्सराओं ) के, नयनसुममाला = नेत्ररूप कुसुमोंकी मालासे, अर्चनपदं = पूजाके योग्य । वपुः = शरीर । सद्यः = तत्काल । भालानल = ललाटकी अग्निसे, भसितजालास्पदम् = राखकी ढेर जैसा । अभूत = हो गया। टीका-अहो = आश्चर्यम् । गीर्वाणानां = देवानां । पुरः = अग्रे । निजस्य = आत्मनः यद् भुजबलं = बाहुबलं, तेन या आहोपुरुषिका = गर्वेण धन्यंमन्यता सा, ताम् । ( अहो अहं पुरुषः ( सुप्सुपा समासः ) अहोपुरुषस्यभावः अहोपुरुष + बुञ् ( मनोज्ञादित्वात् ), ( आहोपुरुषिकादर्पाद्या स्यात्संभावनात्मनि-अमरः ) कारं कारं = भूयोभूयः कृत्वेत्यर्थः । पुरभिदि = पुरं भिनत्तीति पुरभिद् तस्मिन् = त्रिपुरनाशके शिवे । शरं = बाणं । सम्मुखयतः = अभिमुखं कुर्वतः, स्मरस्य मदनस्य ( स्मरयति = उत्कण्ठयति इति, स्मृ आयने + अच् पचादि ) स्वः स्वर्गसम्बन्धिन्यः याः बालाः=अप्सरसः तासां नयनानि = तान्येव सुमानि = पुष्पाणि (सु = शोभना मा = लक्ष्मी येषु तानि, इति विग्रहात् ( लक्ष्मी पद्मालयां पद्मा' इति कोशाच्च कमलानि) तेषां या माला इव माला-कटाक्षपरम्परा, For Private and Personal Use Only
SR No.020113
Book TitleBhamini Vilas ka Prastavik Anyokti Vilas
Original Sutra AuthorN/A
AuthorJagannath Pandit, Janardan Shastri Pandey
PublisherVishvavidyalay Prakashan
Publication Year1968
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy