________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
भामिनी-विलासे __ अन्वय-या, वनान्ते, खेलन्ती, शशकशिशुम् , आलोक्य, चकिता, सपदि, भयहर्तुः ,भर्तुः, भुजप्रान्तं, भजति, अहो, सा, इयं, सीता, दशवदननीता, हलरदैः, रक्षोभिः, परीता, विवशा, काम् , अपि, दशां, श्रयति ।
शब्दार्थ-या = जो। वनान्ते = वनप्रदेशमें । खेलती हुई, शशकशिशुम् = खरगोशके बच्चेको। आलोक्य = देखकर । चकिता = डरी हुई, सपदि = तत्काल । भयहर्तुः = भयहरनेवाले। भर्तुः = पति ( रामचन्द्रजी ) के । भुजप्रान्तं =वक्षःस्थलमें, भजति = चिपक जाती है। अहो आश्चर्य है। सा इयं सीता = वही यह सीता। दशवदननीता = रावणसे हरी गई । हलरदैः = हल जैसे दाँतोंवाले। रक्षोभिः = राक्षसोंसे । परीता = घिरी हुई। विवशा=पराधीन । कामपि = किसी अनिर्वाच्य । दशां = अवस्थाको । श्रयति = भोग रही है ।
टीका-या सीतेत्यग्रेण सम्बन्धः। वनान्ते = दण्डकारण्यैकप्रदेशे, खेलन्ती = क्रीडां कुर्वन्ती, शशकशिशु = शशकशावकम्, आलोक्यदृष्ट्वा । चकिता = भीता, सती । सपदि = झटिति, भयं हरतीति तस्य भयहतुः = भीतिनिवारकस्य, भर्तुः = रामचन्द्रस्य, भुजप्रान्तं = बाहुमध्यं, भजति = श्रयतिस्म । अहो-इत्याश्चर्ये' सा एव = पूर्वोक्ता, इयं = सीता, दशवदनेन = रावणेन, नीता = अपहृता, तथा, हलानीव रदाः येषान्ते हलरदाः = लांगलदन्ताः तैः एवंभूतैः भयानकरित्यर्थः, रक्षोभिः = निशाचरैः ( रक्ष्यन्त्येभ्य इति, रक्ष रक्षणे + असुन्) परीता = परितः आवृता, अत एव, विवशा = पराधीना, सती, कामपि = अवर्णनीयां, दशामअवस्थां भीतिप्रचुरामितियावत्, यति = भजति । __ भावार्थ-दण्डकवनमें क्रीडा करती हुई जो सीता, छोटेसे खरगोशके बच्चेको देखकर भी मारे डरके भयहारी पतिदेव रामचन्द्रजीके वक्षस्थलसे चिपट जाती थी; वही सीता रावणद्वारा हरी गई, भयानक लम्वे दाढ़ोंवाले राक्षसोंसे घिरी हुई, विवश होकर किस अवर्णनीय दशाको भोग रही है ।
For Private and Personal Use Only