Book Title: Bhamini Vilas ka Prastavik Anyokti Vilas
Author(s): Jagannath Pandit, Janardan Shastri Pandey
Publisher: Vishvavidyalay Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११५
अन्योक्तिविलासः
शब्दार्थ-विद्यावतां विद्वानोंकी। जगद्धिप्तमयी- संसारका कल्याण करनेवाली। मनसः प्रवृत्तिः = मनको कल्पना । अन्या = विलक्षण होली है। वचनावलीनां रचना = वाक्योंका विन्यास । अन्या एव = कुछ दूसरा ही ( अद्भुत) होता है। कृतिः = कार्य । लोकोत्तरा = अलौकिक होता है । आकृतिः च = और आकृति भी। आर्तहृद्या = पीडितोंको तृप्तिदायक होती है । सकलमेव = उनका सभी कुछ। गिराम् = वाणीसे । दवीयः = अत्यन्त दूर ( अर्थात् अवर्णनीय ) होता है ।
टीका-विद्या अस्ति येषां, तेषां विद्यावतां विपश्चितां । जगतःविश्वस्य, हितं प्रचुरं यस्यां सा हितमयी= कल्याणमयीत्यर्थः। मनसं: चेतसः। प्रवृत्तिः-प्रवर्तनक्रिया। अन्या = अद्वितीया एव भवति । वचनावलीनां = वाक्योक्तीनां । रचना = निर्माणप्रकारः । कापि = अन्यैव निरुपमगुणत्वेन विलक्षणवेत्यर्थः । च = तथा। कृतिः = कर्म । लोकोत्तरा-लोकातिशायिनी भवति । भाकृतिः-स्वरूपमपि । आर्तहृद्या आर्तानां = पीडितानां कृते हृद्या = मनोरमा, तापहारिणी इति यावत् । भवति । एवं प्रकारेण सकलमेव = सम्पूर्णमेव कलापजातं । गिरा = वचसां। दवीयः = दूरतरं ( अत्यन्तं दूरं, दूर + ईयसुन्, "स्थूल दूर-" इति निपातनात् साधु; दवीयश्च दविष्ठं च सुदूरे अमरः ) अवर्णनीयमित्यर्थः । भवति ।
भावार्थ-विद्वानों की विश्वहितैषिणी मनोवृत्ति कुछ और ही होती है। उनके भाषणकी रीति भी निरुपमगुणशालिनी और विलक्षण होती है । उनके कार्य सर्वोत्कृष्ट होते हैं। उनकी आकृतिसे ही दुखियोंके दुःखनिवारणको प्रतीति होती है। इस प्रकार उनका सारा कार्यकलाप ऐसा होता है जो वाणीसे अवर्णनीय है ।
टिप्पणी इस पद्यमें सामान्यत: विद्वान्की प्रशंसा की गयी है । साधारण मनुष्यकी अपेक्षा उसकी मनोवृत्ति विश्वके हितकार्य में ही रहती है। उसकी बोलचालका ढंग विलक्षण होता है। उसके कार्य अद्वितीय
For Private and Personal Use Only