Book Title: Bhamini Vilas ka Prastavik Anyokti Vilas
Author(s): Jagannath Pandit, Janardan Shastri Pandey
Publisher: Vishvavidyalay Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
७२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भामिनी- विलासे
जलदेन तवार्थिना विमुक्तान्यपि तोयानि महान न हा जहासि ॥ ४२ ॥
अन्वय - अयि वारिघे ! रोपं, न, उरीकरोषि चेत्, त्वां प्रति, किमपि वदामः, हा, महान् तव, अर्थिना, जलदेन, विमुक्तानि, अपि, तोयानि, न जहासि ।
"
शब्दार्थ - अयि वारिधे = हे समुद्र ! रोषं = क्रोधको । न उरीकरोषि चेत् = हृदयमें न लाओ तो । त्वां प्रति = तुमसे । किमपि वदामः = = कुछ कहें । हा = खेद है । महान् = श्रेष्ठ ( होनेपर भी तुम ) । तव अर्थिना = तुम्हारे याचक | जलदेन = मेवसे । विमुक्तानि = छोड़े ( बरसाये ) हुए | तोयानि अपि = जलोंको भी । न जहासि = नहीं छोड़ते हो ।
For Private and Personal Use Only
टीका - ( वारीणि = जलानि धीयन्ते अस्मिन्निति, वारि + √ डुधान् धारण० + किः = वारिधिः, तत्सम्बुद्धौ) अयि वारिधे - हे समुद्र ! यदि | रोषं =क्रोधं । न | उरीकरोषि = स्वीकरोषि चेत् । मम कथनेन रुष्टो न भवसि चेत् इत्यर्थः । तर्हि । त्वां प्रति = त्वत्कृते । किमपि = हितं । वदामः = कथयामः । किं तत् कथनीयमिति चेत् तदाह - हा इति खेदविषयः । महान् = श्रेष्ठः । अपि त्वम् । तव अर्थिना = याचकेन । जलदेन मेघेन । विमुक्तानि = विसृष्टानि । अपि । तोयानि = जलानि । न जहासि = न त्यजसि । त्वत्तः जलान्यादाय मेघो वर्षति, तान्येव त्वं प्रतिगृह्णासि इति न ते महते योग्यम् इति भावः ।
भावार्थ - हे सागर ! यदि क्रोध न करो तो तुमसे कुछ कहें । तुमसे माँगकर बरसाये हुए मेघोंके जलको ग्रहण करना, महान् होकर भी तुम नहीं छोड़ते, बड़े खेद की बात है ।
टिप्पणी- व्यक्ति कितना ही महान् या ऐश्वर्यशाली क्यों न हो यदि वह महत्ता के अनुरूप कार्यं नहीं करता तो विवेकशील व्यक्तियोंको स्वभावतः दुःख होता है, इसी भावको इस अन्योक्ति द्वारा व्यक्त किया है ।