Book Title: Bhamini Vilas ka Prastavik Anyokti Vilas
Author(s): Jagannath Pandit, Janardan Shastri Pandey
Publisher: Vishvavidyalay Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिविलासः
५३
शेषः । शाखाः= विटपाः ( 'डाल' इति भाषायाम् ) शतंबहुसंख्याका इतिभावः । अथ च । मांसलाः=(मांसमस्त्यस्य, मांस + लच्, सिध्मादि) पुष्टाः नतु शुष्का इति भावः । वासः = स्थितिः । दुर्गमहीधरे = दुःखेन गन्तुं शक्यः दुर्गः, स चासो महीधरश्च = पर्वतश्च तस्मिन् । अतः भीतिः = भयं । कुत्र अस्ति = न क्वापीत्यर्थः । किन्तु । अयं = सम्भाव्यमानः एकः । ज्वालालीवलयीभवन ज्वालानाम् = अलातानां ( 'लपटें' इति भाषायाम्) या आली पंक्तिः तया, अवलयः वलयः संपद्यमानः भवन् इति वलयीभवन् - कङ्कणाकारः, सर्वत आवेष्ट यन् इतिभावः । अकरुणः नास्ति करुणा यस्यासौ = निष्ठुरः । घस्मरः सर्वभक्षकः ( घसति, /घस्लु अदने + क्मरच्, भक्षको घस्मरोऽद्मरः-अमरः ) । दावानलः = वनाग्निः । मम । स्वान्ते = मनसि ( स्वन्यतेस्म, /स्वन शब्दे, क्षुब्धस्वान्त पा० ७।२।१८ इति मनसि निपात्यते । स्वान्तं हृन्मानसं मनः-अमरः) । मनाक ईषद् । आधिज्वरं आधिः = मनोव्यथा ( आघीयते दुःखमनेन, आ + Vडुधाञ् --- किः, पुंस्याधिर्मानसी व्यथा-अमरः) एव ज्वरः = तापकारकः, तं । जनयति = उत्पादयति । ____ भावार्थ हे वृक्षराज ! तुम्हारी जड़ मोटी एवं पक्की है। शाखाएँ सैकड़ों और परिपुष्ट हैं । दुर्गमपर्वतपर स्थित हो। अतः तुम्हारे लिये भयका कोई कारण नहीं दीखता। किन्तु अपनी गोलाकार लपटोंसे घेर लेनेवाला निष्ठुर यह सर्वभक्षी एक दावानल ही मेरे हृदयमें तुम्हारे विषयमें सन्ताप उत्पन्न कर रहा है।
टिप्पणी-मनुष्य कितना ही साधन-सम्पन्न एवं बलशाली क्यों न हो फिर भी उसे स्वयं को निरापद न समझना चाहिये। इसी भावको इस वृक्षान्योक्ति द्वारा स्पष्ट किया है। वृक्षकी जड़ें पर्याप्त मोटी एवं दृढ़ हैं अतः आँधी आदिसे गिरनेका भय उसे नहीं हो सकता। शाखाएँ पष्ट हैं स्वतः गिर नहीं सकतीं, एक आध गिर भी जाय तो सैकड़ों हैं, कोई क्षति नहीं। दुर्गम पर्वतपर स्थित है, मार्गस्थ वृक्षों की भाँति किसीसे छेदनका भय भी नहीं। किन्तु फिर भी वह कभी भयानक दावाग्निकी
For Private and Personal Use Only