Book Title: Anuyogdwar Sutram Tika
Author(s): Haribhadrasuri, 
Publisher: 

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir द्रव्यावश्यकाधिकारः 414 श्रीअनु: पक्षालम्बन शास्त्रमभिगृह्यते, शिक्षितं भवति, स तत्र वाचनादिभिर्वर्तमानोऽपि द्रव्यावश्यकमिति क्रिया, अत्र च 'सुपां लुगि' त्यादिना छंदास हारि.वृत्ती एन(इति)शिक्षितमित्यपि भवति, तत्र शिक्षितमित्यंतं नीतमधीतमित्यर्थः, स्थितमिति चेतसि स्थितं न प्रच्युतामितियावत् , जितमिति परिपार्टी | | कुर्वतो द्रुतमागच्छतीत्यर्थः, मितमिति वर्णादिभिः परिसंख्यातमिति हृदयं, परिजितामिति सर्वतो जितं परिजितं, परावर्त्तनां कुर्वतो यदुत्क्रमे॥९॥ णाप्यागच्छतीत्यभिप्रायः, नाम्ना समं नामसमं, नाम-अभिधानं, एतदुक्तं भवति-स्वनामवत् शिक्षितादिगुणोपेतमिति, घोषा-उदात्तादयः वाचनाचार्याभिहितघोषैः समं घोषसम, अक्षरन्यून हीनाक्षरं न हीनाक्षरमहीनाक्षरं, अधिकाक्षरं नाधिकाक्षरमनत्यक्षरमिति, विपर्यलास्तरत्नमालागतरत्नानीव न व्याविद्धानि अक्षराणि यस्मिंस्तदव्याविद्धाक्षरं, उपलाकुलभूमिलाङ्गलवन्न स्खलितमस्खलितं, न मिलितममिलित 8 असदृशधान्यमेलकवत् न विपर्यस्तपदवाक्यमन्थामत्यर्थः, असंसक्तपदवाक्यविच्छेदं चेति, अनेकशास्त्रग्रन्थसंकरात् अस्थानछिन्नग्रन्थनाद्वा न व्यत्याऽऽडित कोलिकपायसवत् भेरीकथावत्यष्यत्यानेडितं, अस्थानाछिन्नमन्थनेन व्यत्यामेडितं यथा 'प्राप्तराज्यस्य रामस्य राक्षसा | निधनं गते' त्यादि, प्रतिपूर्ण ग्रंथतोऽर्थतश्च, तत्र ग्रन्थतो मात्रादिभिर्यत्प्रतिनियतप्रमाणं छंदसा वा नियतमानमिति, अर्थतः परिपूर्ण नाम | न साकांक्षमव्यापकं स्वतंत्रं चेति, उदात्तादिघोषाविकलं परिपूर्णघोषं, आह-घोषसमभित्युक्तं ततोऽस्य को विशेषः ? इति, उच्यते, | घोषसममिति शिक्षितमधिकृत्योक्तं प्रतिपूर्णघोष तूचार्यमाणं गृह्यत इत्ययं विशेषः, कंठश्चौठी कंठोष्ठं प्राण्यङ्गत्वादेकवद्भावस्तेन विप्रमुक्तमिति विग्रहः, नाव्यक्तबालमूकभाषितवत् , वाचनया उपगतं गुरुवाचनया हेतुभूतयाऽवाप्त, न कर्णाघाटकेन शिक्षितमित्यर्थः, पुस्तकाद्वा अधीतमिति, स इति सत्त्वः 'ण' मिति वाक्यालङ्कारे तत्राऽऽवश्यके वाचनया प्रतिप्रश्नेन परावर्त्तनेन धर्मकथया वर्तमानो द्रव्यावश्यकमिति वाक्यशेषः नानुप्रेक्षया व्यावृतो द्रव्यावश्यकं, कस्माद् ?, अनुपयोगो द्रव्य' मिति कृत्वा, अनुप्रेक्षया तु तदभावः, तत्र ग्रन्धतो शिष्याऽध्यापनं वाचना // 9 // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 128