Book Title: Anuyogdwar Sutram Tika Author(s): Haribhadrasuri, Publisher: View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनु० | वाक्यालकारे जीवस्य वा यावत्तदुभयानां चावश्यकमिति नाम क्रियते 'सेत्त' मित्यादि, तदेतन्नामावश्यकमिति समुदायार्थः, अवयवार्थ INआवश्यकहारि.वृत्तौ 4 स्त्वयं-'आवस्मयंति नाम कोई कासति जहिच्छिया कुणति / दीसइ लोए एवं जह साहिग देवदत्तादी // 1 / / अज्जीवेसुवि केसुवि आवास | निक्षेपाः भणति एगदव्वं तु / जह अश्चित्तदुममिण भणति सप्पस्स आवासं // 2 // जीवाण बहूण जहा भणंति अगणिं तु मूसगावासं / अज्जीवाविहु बहवो जह आवासं तु सउणिस्स // 3 // उभयं जीवाजीवा तण्णिफण्णं भणंति आवासं / जह राइणावासं देवावासं विमाण वा // 4 // समुदाएणुभयाणं कप्पावासं भणंति इंदस्स / नगरनिवासावास गामावासं च इञ्चादि / / 5 / / 'से किं' तमित्यादि (10-12) तत्र स्थाप्यत | इति स्थापना स्थापना चावश्यकं चेति स्थापनावश्यकं, आवश्यकवतः स्थापनेत्यर्थः, स्थापनालक्षणं चेद- यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणिः। लेप्यादि कर्म तत्स्थापनेति क्रियतेऽल्पकालं च // 1 // यत् 'ण' मिति वाक्यालङ्कारे काष्ठकर्मणि वा यावदावश्यकमिति स्थापना स्थाप्यते, | 'सेत' मित्यादि, तदेतत्स्थापनाऽऽवश्यकमिति समुदायार्थः, अवयवार्थस्त्वयं-'आवस्सय करेन्तो ठवणाए जं ठविजए साहू / तं तह ठवणाMI वास भण्णति साहेजिमेहिं तु // 1 // ' काष्ठ कर्म काष्ठकर्म तच्च कट्टिमं तस्मिन् , चित्रकर्म प्रतीत, पुस्तकर्म धीउल्लिकादि वस्त्रपल्लव समुत्थ वा संपुटकं मध्यवर्तिकालेख्यं वा पत्रच्छेदनिप्फणं वा, उक्तं च-'धीउल्लिगादि वेल्लियकम्मादिनिव्वत्तियं च जाणाहि / संपुडगवत्ति लिहियं पत्तच्छेज्जे य पोत्थंति // १॥'लेप्यकर्म प्रतीतं, प्रन्थिसमुदायजं पुष्पमालावत् जालिकावद्वा, निवर्तयन्ति च केचिदतिशयनैपुण्या★ान्वितास्तत्राप्यावश्यकवन्तं साधुमित्येवं वेष्टिमादिष्वपि भावनीय, तत्र वेष्टिमं वेष्टनकसंभवमानन्दपुरे पूरकवत, कलाकुशलभावतो वा* कश्चिद् वखवष्टनेन चावश्यकक्रियायुक्तं यतिमवस्थापयति परिम-भरिमं सगर्भरीतिकादिभृतप्रतिमादिवत् , संघातिमं कंचुकवत्, अक्ष:-चन्दनकः // 7 // वराटक:-कपर्दकः, एतेषु एको वा आवश्यकक्रियावान् अनेके वा तद्वतः सद्भावस्थापनाया वा असद्भावस्थापनया वा, तत्र तदाकारवती सद्भाव-16 For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 128