________________
६४
शुभकामना
पू. आ. श्री वि. शीलचन्द्रसूरिजी म. सविनयं वन्दनानि सन्तु ।
-
अनुसन्धानाङ्कोऽयं ७५तमः प्रकाशयिष्यते इति ज्ञातम् । अद्ययावत् ७४ अङ्काः प्रकाशिताः । सर्वेषु अपि अङ्गेषु नूतना: एव, अप्रकाशितपूर्वाः एव कृतयः । एतत्प्रसङ्गे संशोधनलेखं तु न प्रेषयामः । तत्कृते पर्याप्ता सज्जताऽपि नाऽस्ति नः । केवलं वयम् अनुमोदयामः हार्दम् । उच्चैश्च स्वागतं व्याहरामः । यद्यपि अनुसन्धानाङ्कगतं सर्वं वयं न पठामः, तथापि विहङ्गावलोकनेन विलोकयामः अवश्यम् ।
1
अनुसन्धान- ७५ (१ )
'कच्छ-कीर्तन' नामके अस्मदीये आगामिपुस्तके अनुसन्धानतोऽपि काश्चित् कृतयः स्वीकृताः सन्ति सकार्तज्ञ्यम् । एवम् अनुसन्धानाङ्का: इमे भाविकालेऽपि उपयोगिनो भविष्यन्ति ।
- सर्वेभ्यश्च: वन्दनानि ।
-
*
विजयमुक्ति मुनिचन्द्रसूरी नडीयाद, प्र.ज्ये. कृ. ३ १-६-२०१८
अनुसन्धान पत्रिका
७५
वें अङ्क के प्रकाशन पर सभी को हर्षानुभूति होना स्वाभाविक है । अनेक कृतियों और कृतिकारों से परिचित कराने वाले साहित्य में 'अनुसन्धान' का स्थान उच्च है I
साहित्य के प्रचार-प्रसार में श्री हेमचन्द्राचार्य ट्रस्ट उद्यमवंत बना रहे... यही शुभाभिलाषा...
मणिगुरुचरणरज आर्य मेहुल प्रभसागर
वि.सं. २०७५ आषाढ वदि १२
उज्जैन