SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ६४ शुभकामना पू. आ. श्री वि. शीलचन्द्रसूरिजी म. सविनयं वन्दनानि सन्तु । - अनुसन्धानाङ्कोऽयं ७५तमः प्रकाशयिष्यते इति ज्ञातम् । अद्ययावत् ७४ अङ्काः प्रकाशिताः । सर्वेषु अपि अङ्गेषु नूतना: एव, अप्रकाशितपूर्वाः एव कृतयः । एतत्प्रसङ्गे संशोधनलेखं तु न प्रेषयामः । तत्कृते पर्याप्ता सज्जताऽपि नाऽस्ति नः । केवलं वयम् अनुमोदयामः हार्दम् । उच्चैश्च स्वागतं व्याहरामः । यद्यपि अनुसन्धानाङ्कगतं सर्वं वयं न पठामः, तथापि विहङ्गावलोकनेन विलोकयामः अवश्यम् । 1 अनुसन्धान- ७५ (१ ) 'कच्छ-कीर्तन' नामके अस्मदीये आगामिपुस्तके अनुसन्धानतोऽपि काश्चित् कृतयः स्वीकृताः सन्ति सकार्तज्ञ्यम् । एवम् अनुसन्धानाङ्का: इमे भाविकालेऽपि उपयोगिनो भविष्यन्ति । - सर्वेभ्यश्च: वन्दनानि । - * विजयमुक्ति मुनिचन्द्रसूरी नडीयाद, प्र.ज्ये. कृ. ३ १-६-२०१८ अनुसन्धान पत्रिका ७५ वें अङ्क के प्रकाशन पर सभी को हर्षानुभूति होना स्वाभाविक है । अनेक कृतियों और कृतिकारों से परिचित कराने वाले साहित्य में 'अनुसन्धान' का स्थान उच्च है I साहित्य के प्रचार-प्रसार में श्री हेमचन्द्राचार्य ट्रस्ट उद्यमवंत बना रहे... यही शुभाभिलाषा... मणिगुरुचरणरज आर्य मेहुल प्रभसागर वि.सं. २०७५ आषाढ वदि १२ उज्जैन
SR No.520576
Book TitleAnusandhan 2018 11 SrNo 75 01
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2018
Total Pages220
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy