Book Title: Anusandhan 2018 04 SrNo 74
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 9
________________ २ अनुसन्धान-७४ चतुःषष्टिकणिकोपेतं कमलबन्धमयं प्रतिपदं चाद्यन्ते सारङ्ग - हरिशब्दमण्डितं जिनस्तवनम् सारङ्गधरं सुवृषाप्तहरिं, सारङ्गमुखं वृषभं नृहरम् (हरिम्) । सारङ्गकुलानिस(भ)चारुहरिं, सारङ्गधरं कविचक्रहरिम् ॥१॥ सारङ्गगतिप्रमदोग्रहरि, सारङ्गनिभालनकामहरिम् । सारङ्गवितानसुतानहरिं, सारङ्गगतिं नमिताशुहर (रि)म् ॥२॥ सारङ्गजने कृपयाप्तहरिं, सारङ्गनमिं सुवशं सुहरिम् । सारङ्गधराजितपार्श्वहरिं, सारङ्गनिभं नरपापहरिम् ॥३॥ सारङ्गदिने सुकृतेन हरिं, सारङ्गनिभं समताद्रिहर (रि)म् । सारङ्गसुकीर्त्तिललालहरि, सारं गरिमासुमदेभहरिम् ||४|| सारङ्गचलाविषयास्तहरिं, सारङ्गचलाधिपवाणिहरिम् । सारङ्गरवं धृतसारहरं(रिं), सारङ्गविभारगताशुहर (रि) म् ॥५॥ सारङ्गकृपापरपार्श्वहरिं, सारङ्गसुपार्श्वमघाहिहरिम् । सारङ्गसुनकृजिताग्रहरि(?), सारङ्गशुभाननतारहरिम् ॥६॥ सारङ्गकचाजितविश्वहरिं, सारङ्गनिदानविमुक्तहरिम् । सारङ्गसुशीलसुवासहरिं, सारङ्गमहातपनीयहरिम् ॥७॥ सारङ्गकलालयनोमिहरिं, सारङ्गवशाङ्गिकभोगहरिम् । सारङ्गततिस्फुरिताङ्गहरिं, सारङ्गसुधामरमास्थहरिम् ||८|| सारङ्गनिधानसुदानहरिं, सारङ्गलसन्त (त्त) नुकान्तिहरिम् । सारङ्गभवं बललब्धहरिं, सारङ्गपदं रमयाभू (भ्र ? ) हरिम् ॥९॥ सारङ्गभवं मदशत्रुहरिं, सारङ्गबलाभिकुरङ्गहरिम् । सारङ्गधरं नतदेवहरिं, सारङ्गभवादरसप्तहरिम् ||१०|| सारङ्गनृपाननशुल्कहरिं, सारङ्गधरं धनदोग्रहरिम् । सारङ्गशरोर्मभिनं नृहरिं, सारङ्गधरं जिनहस्तिहरिम् | ११|| सारङ्गजिनेन्द्रसुरेन्द्रहरिं, सारङ्गधुराद्रविणाब्जहरिम् । सारङ्गधरं वदनाब्जहरिं, सारं गरिमारमयाङ्कहरिम् ॥१२॥ सारङ्गपतेः गणगीतहरिं, सारङ्गपरिच्छदघस्रहरिम् । सारङ्गणनायकहारिहरिं, सारङ्गसुकायमहीनहरिम् ॥१३॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86