Book Title: Anusandhan 2018 04 SrNo 74
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 14
________________ जान्युआरी - २०१८ ४. कलायाः शीतांशोरुपरि गिरिजाचुम्बनविधौ, विलग्नं कस्तूरीतिलकमुपरिष्टात् पशुपतेः । जटाजूटं तुझं तदुपरि सरित् तत्र घटते धनुःकोटौ० ॥ ५. यदा पृथ्वीनाथः पृथुरिति गिरीनग्रसरसी जुषः प्रोच्चिक्षेप प्रबलधनुरग्रेण वियति । सपर्याकस्तूरीमिलितमधुपं नाजनि तदा, धनुःकोटौ० ॥ ६. जितः सर्वः सर्गस्तदनु निखिलं भूमिवलयं जितं जेतुं यातो जलनिधिपथेनोरगमद[म्] । यदा मैनाकाधः स कुसुमधनुःपाणिरभवत् धनुःकोटौ० ॥ "मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वामभ्रवः" ७. युद्वामद(युद्धे श्रीमद)लावदीन(?)नृपतौ कुर्वत्यनीकोद्धरे पानीयाशयशोषणेन सुभटश्रेणिक्षितिप्राप्तिभिः ।। तादृग्वीरविशेषभत्रधिगमं दिव्यस्त्रियोऽनुक्रम, मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वामभुवः ॥ ८. तत्तज्जीवविघातरक्षणपरे वित्तं रदन्त्यास्तथा, मुञ्चन्त्यत्र कुमारपालनृपतौ सुश्रावकेऽस्तं गते(?) । अन्तःप्रोद्यदपारदुःखवशतो तै लक्ष्य(वैलक्ष्य?)तः साध्वसान्मत्सी० ॥ भूपाम्बून्यखिलानि शोषमगमंस्त्वत्कप्रतापोष्मणा, शत्रूणां हृदयं व्यदीर्यत ततः शोकः समुद्(ज्)जृम्भितः । स्थानाभाववशात् क्षताधिगमतः कृच्छ्राकुलत्वादहो मत्सी० ॥ १०. गङ्गां वीक्ष्य शिरःस्थितामलिलसत्पद्माभिरामामुमा शम्भोः सेयॆमनाः कपर्द्ध(?) मनु(न)सा तालप्रहारं ददौ । ."

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86