________________
जान्युआरी - २०१८ ४. कलायाः शीतांशोरुपरि गिरिजाचुम्बनविधौ,
विलग्नं कस्तूरीतिलकमुपरिष्टात् पशुपतेः । जटाजूटं तुझं तदुपरि सरित् तत्र घटते
धनुःकोटौ० ॥ ५. यदा पृथ्वीनाथः पृथुरिति गिरीनग्रसरसी
जुषः प्रोच्चिक्षेप प्रबलधनुरग्रेण वियति । सपर्याकस्तूरीमिलितमधुपं नाजनि तदा,
धनुःकोटौ० ॥ ६. जितः सर्वः सर्गस्तदनु निखिलं भूमिवलयं
जितं जेतुं यातो जलनिधिपथेनोरगमद[म्] । यदा मैनाकाधः स कुसुमधनुःपाणिरभवत् धनुःकोटौ० ॥
"मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वामभ्रवः" ७. युद्वामद(युद्धे श्रीमद)लावदीन(?)नृपतौ कुर्वत्यनीकोद्धरे
पानीयाशयशोषणेन सुभटश्रेणिक्षितिप्राप्तिभिः ।। तादृग्वीरविशेषभत्रधिगमं दिव्यस्त्रियोऽनुक्रम,
मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वामभुवः ॥ ८. तत्तज्जीवविघातरक्षणपरे वित्तं रदन्त्यास्तथा,
मुञ्चन्त्यत्र कुमारपालनृपतौ सुश्रावकेऽस्तं गते(?) । अन्तःप्रोद्यदपारदुःखवशतो तै लक्ष्य(वैलक्ष्य?)तः साध्वसान्मत्सी० ॥ भूपाम्बून्यखिलानि शोषमगमंस्त्वत्कप्रतापोष्मणा, शत्रूणां हृदयं व्यदीर्यत ततः शोकः समुद्(ज्)जृम्भितः । स्थानाभाववशात् क्षताधिगमतः कृच्छ्राकुलत्वादहो
मत्सी० ॥ १०. गङ्गां वीक्ष्य शिरःस्थितामलिलसत्पद्माभिरामामुमा
शम्भोः सेयॆमनाः कपर्द्ध(?) मनु(न)सा तालप्रहारं ददौ ।
."