________________
अनुसन्धान-७४
तस्मादिन्दुरहो पपात सरितोऽम्भोजेषु पूर्णं तदा चन्द्रश्चुम्बति चञ्चरीकचरणं चञ्चच्चपेटाहतः ॥
"सूचीमुखाग्रे मुशलं प्रविष्टम्'' ११. करोमिकायां प्रतिबिम्बितं यद्
बलस्य वजे मुशलं प्रविष्टम् । विलोक्य लोकस्तदिदं जजल्प
सूचीमुखाग्रे मुशलं प्रविष्टम् ॥ १२. अब्दस्य बिन्दून्मुशलप्रमाणान्
निरीक्ष्य लोकाः पततो यवाग्रे । वदन्ति भोः पश्यत चित्रमेतत्
सूची० ॥ १३. सङ्खण्डयत्या मुशलं युवत्या
करस्थिते कङ्कणहीररत्ने । प्रविष्टमालोक्य वदन्ति लोकाः
सूची० ॥ "शम्भुः कृष्णस्य( श्च ) युद्धं सपदि विदधतौ वीक्षितौ तुल्यकालम्" १४. तैस्तैर्दैत्यप्रकाण्डैरतुलबलयुतैः पीड्यमानं समन्तात्
त्रैलोक्यं वीक्ष्य दक्षौ तरुणकरुणयालिङ्ग्यमानान्तरङ्गौ । उच्छेत्तुं तान् प्रचण्डावहमहमिकया तौ प्रवृत्तौ ततोऽभूत्
शम्भुः कृष्णस्य(श्च) युद्धं सपदि विदधतौ वीक्षितौ तुल्यकालम् ।। १५. शम्भुव॒ते सुरेन्द्रप्रभृतिभिरमरैः सागरोऽयं ममन्थे,
को हेतुस्तत्र लक्ष्मीप्रभृति समभवत् _ मराकाक्षभागे । संजज्ञे कालकूटं मम तु बुधगणा नोचितं स्यात्तदित्थं, शम्भुः० ॥
"भो भोः पश्यत कौतुकं जलमुचा मेघेन दग्धः पुमान्" १६. श्रुत्वा प्रावृषि गर्जमूर्जिततमां तन्वन् श्रवो दुःश्रवां,
धाराभिर्मुशलोपमाभिरनिशं वर्षन् मुमोचानिशम् ।