Book Title: Anusandhan 2018 04 SrNo 74
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 16
________________ जान्युआरी - २०१८ सा किञ्चिद्विजघान तं तु विमतं दृष्ट्वा जनः प्रोक्तवान्, भो भोः पश्यत कौतुकं जलमुचा मेघेन दग्धः पुमान् ॥ १७. पान्थः कश्चन वल्लभामभिनवप्रेमाणमाज्ञावशां, स्मृत्वा प्रावृषि चन्द्रसुन्दरमुखीं दूनो वियोगाग्निना । श्यामत्वं गतवान् विलोक्य तमिमं लोका वदन्ती(?) भृशं, भो भोः० ॥ १८. दोर्दण्डाभ्यां शकपरिवृढस्यैष बिभ्यत् सुरेन्द्रः, सर्वं सज्जं प्रहरणगणं कारयामास तूर्णम् । स-- चं (?) धनुरपि समीक्ष्यावदत् सिद्धसंघ(?) चित्रं चित्रं हरिधनुरिदं रोपितज्यं मयैक्षि । १९. अणिमगरिममुख्याः शक्तयो यस्य वश्याः कलयति च महान्तं देवताया वरं यः । प्रकटयति स शक्तिं दृश्यतां भोः सदस्याः न भवसि नलिनपात्रे दन्तिनः सञ्चरन्ति ।। "वज्रेणापि निपातितात्वर( ? )मसौ चित्रं पुमान् जीवितः" २०. बाल्ये वीरजिनं निरीक्ष्य शिशुभिः क्रीडन्तमीÓवशात् कश्चिद् भीषयितुं सु[रोऽ]मिलदहो वर्द्धिष्णुकायोऽभवत् । मुष्ट्या वामनित: पपात पदयोस्तं वीक्ष्य लोकोऽवदद् - वज्रेणापि निपातितात्त्वर( ? )नसौ चित्रं पुमान् जीवितः ॥ २१. दम्पत्योः पुरुषायिते मृगदृशा गाढस्मरोष्मस्भृ(पृ?)शा, पीनोत्तुंगपयोधरोद्धरयुगेनेशो भृशं ताडितः । मूर्ध्वान्ते कसमाश्वसन् पुनरमुं वीक्ष्यावदन्नालयो वज्रेणापि० ॥ २२. श्रीरामो जनकात्मजाविरहितः संमील्य शाखामृगान् बर्द्ध सागरमीयिवान् बुधतया भिन्नाभिधानैर्वदन् ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86