Book Title: Anusandhan 2018 04 SrNo 74
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान-७४
अम्भोधिर्जलधिः पयोधिरुदधिरांनिधिर्वारिधिः
षट् सेनापतयस्त्वराधिकमसौ भो बध्यतां बध्यताम् ।। २३. श्रीखण्डद्रर्वगन्धवाहिनि लसल्लावण्येतोये तथा
सौभाग्यैकभुवि प्रदीप्तम,नाग्नौ चन्द्रबिम्बोपमे । नित्यं भर्भास्वति याजके मदमभिख्यामम्बरस्यावह
त्यष्टौ धूर्जटिमूर्तयः स्तनतटे तन्वङ्गि ! दृष्टास्तव ॥ २४. संग्रामे विनिपातितेषु भवता कान्तेषु वैरिस्त्रियो,
वैराग्येण दशावतारमधवाश्चित्रे समालेखयन् । तस्मिंश्चित्प्रतिबिम्बिते करगते स्वस्वस्तनद्वन्द्वके
देव त्वद्रिपुकामिनीकुचतटे कृष्णावतारा दश ॥ २५. नायं कलङ्कोऽपि तु पूजनाय पीयूषकुम्भस्य निशाकरस्य ।
सुधाशिनीनाथनिवेशितोऽसौ दूर्वाङ्करश्चन्द्रमसं चुचुम्ब ॥ २६. तीव्रानुरागात्सुरतप्रयोगे स्त्रीपुंसयोर्गाढतरं प्रवृत्ते ।
तत्साक्षिणी व्रीडवशादिवेयमधोमुखी दीपशिखा बभूव ॥ २७. अरीणामयशःपूरे तव स्वैरं विजृम्भिते ।
जाने श्यामं जगदभू-देहे कज्जलबिन्दुवत् ॥ २८. श्रीजैनशासनं नान्य-वादिभिः परिभूयते ।
क्वाप्यदः सम्भवेत्तत्कि चन्द्रो गिलति भास्करम् ॥ २९. मन्ये कलज्जया रत्न-कुट्टिमे प्रतिबिम्बितः ।
शशाङ्को जर्जरीभूय पतितः क्षितिमण्डले ॥ ३०. प्रकाशयति सिद्धः स्वां शक्तिं पश्यत भो जनाः ।
सूर्यः क्षरति पीयूषं तीव्रस्तपति चन्द्रमाः ॥ ३१. बलिं याचककल्पद्रु-महं बद्धं समागतः ।।
इतीव लज्जया मन्ये विष्णुमनतां गतः ॥ ३२. कलौ पापभराज्जाते विपरीते जगत्त्रये ।
कीटिकाकटकं दृष्ट्वा प्रनष्टा हस्तिनां घटा ॥ ३३. वज्रतुण्डवपुःपीडा-कारकं समुपेयिवान् ।
कीटिका० ॥

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86