Book Title: Anusandhan 2018 04 SrNo 74
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 23
________________ अनुसन्धान-७४ ७९. भूमिनाथ तव वैरिजनानां, शिल्पकीर्तिभिरशेषविशेषैः । ___तैः समं शुभति कृष्णितविश्वे, कज्जलैः० ॥ ८०. शम्भोरंभो(?)रयसुरसरित् क्लिन्नकृप्त(?)क्रमोत्थे घर्षे(?)शीर्षे चिकुरनिकरे वासुके वासकर्तुः । कश्चित्प्रोञ्चच्छुचिरुचिरधीर्मानवो मानबोधा दाकाशस्थं जलचरपदं दृष्टिहीनो ददर्श ॥ ८१. सर्पाः सर्पात् प्रभ(?)नभसि य: पाद आद्यः समासीत् ऊर्ध्वं मूर्धस्थितमिममिलाराध्यराधार्कतर्कात् । प्रातश्चित्ते क इव गणिता ज्यौतिषोन्मेषदृष्टे राकाशस्थं० ॥ ८२. पक्षद्वन्द्वाद्वियति चरतः कुक्कुटाख्योरगस्य प्रोद्यत्पादं व्यपगततनुर्मोक्षसंस्थो यदात्मा । ईक्षांचक्षे(क्रे) स्थिरतरचिदा जातमेतत्तदानी माकाशस्थं० ॥ ८३. विश्वं विश्वं धरति जठरे यत्तदन्तर्विषं च विष्णुस्तेनाजनि विषधरस्तस्य तारामयं ह्यौ(द्यौः) । दुष्टान्धेन स्फुरदुरुचिदापूर्णमेतत्तदानीमाकाशस्थं० ॥ ८४. प्रौढैर्देवैनिभृतममृते पीयमाने निगूढ ाजभ्राजद्ववरतरवपुर्बिभ्रदभ्रालिशुभ्रम् । चक्रच्छिन्नः सदसि विलुठन् विह्वलः पार्श्वसंस्थो राहुः पद्भ्यां स्पृशति गगने चन्द्रसूर्यौ निशीथे । ८५. कालं जालंधरबलवशाद्दिव्यदेहं दधानः । सर्पन् दर्पादि(द्दि)वि दिवि सदा संसदं शाङ्गपाणेः ।

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86