________________
अनुसन्धान-७४
७९. भूमिनाथ तव वैरिजनानां, शिल्पकीर्तिभिरशेषविशेषैः । ___तैः समं शुभति कृष्णितविश्वे, कज्जलैः० ॥
८०. शम्भोरंभो(?)रयसुरसरित् क्लिन्नकृप्त(?)क्रमोत्थे
घर्षे(?)शीर्षे चिकुरनिकरे वासुके वासकर्तुः । कश्चित्प्रोञ्चच्छुचिरुचिरधीर्मानवो मानबोधा
दाकाशस्थं जलचरपदं दृष्टिहीनो ददर्श ॥ ८१. सर्पाः सर्पात् प्रभ(?)नभसि य: पाद आद्यः समासीत्
ऊर्ध्वं मूर्धस्थितमिममिलाराध्यराधार्कतर्कात् । प्रातश्चित्ते क इव गणिता ज्यौतिषोन्मेषदृष्टे
राकाशस्थं० ॥ ८२. पक्षद्वन्द्वाद्वियति चरतः कुक्कुटाख्योरगस्य
प्रोद्यत्पादं व्यपगततनुर्मोक्षसंस्थो यदात्मा । ईक्षांचक्षे(क्रे) स्थिरतरचिदा जातमेतत्तदानी
माकाशस्थं० ॥ ८३. विश्वं विश्वं धरति जठरे यत्तदन्तर्विषं च
विष्णुस्तेनाजनि विषधरस्तस्य तारामयं ह्यौ(द्यौः) । दुष्टान्धेन स्फुरदुरुचिदापूर्णमेतत्तदानीमाकाशस्थं० ॥
८४. प्रौढैर्देवैनिभृतममृते पीयमाने निगूढ
ाजभ्राजद्ववरतरवपुर्बिभ्रदभ्रालिशुभ्रम् । चक्रच्छिन्नः सदसि विलुठन् विह्वलः पार्श्वसंस्थो
राहुः पद्भ्यां स्पृशति गगने चन्द्रसूर्यौ निशीथे । ८५. कालं जालंधरबलवशाद्दिव्यदेहं दधानः ।
सर्पन् दर्पादि(द्दि)वि दिवि सदा संसदं शाङ्गपाणेः ।