SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आ २०१८ व्यक्तं नक्तंचरविभुरभीरक्षिणी रोषपुष्टो राहुः ० ॥ ८६. श्रीपार्श्वनाथस्थ महाप्रभावाद्वावक्ति मूको बधिरः शृणोति । वन्ध्या प्रसूते तनयं दिवापि तारागणं पश्यति नेत्रहीनः ॥ ८७. सौख्यं वैषयिकं मुखेऽतिमधुरं प्रान्ते ततो नीरसं लक्ष्मीः स्थैर्यविवर्जिता जगदिदं कोषावृतं कण्टकैः । स्त्रीवर्गः सुजुगुप्सनीयकरणो बन्धुव्रजो बन्धनं, जम्बूवज्जलबिंदुवज्जलजवज्जम्बालवज्जालवत् ॥ ८८. या मौनेन विरौति दुर्बलतमा बध्नाति मेरुं गले, श्रान्ता धावति पर्वते सविषमे ग्रीष्मे मरौ लीयते । शीतार्ताऽप्सु निमज्जते हुतवहं घर्मातुरा सेवते, नग्ना नेच्छति चाम्बरं वद सखे सा नाम का नायिका ॥ इति समस्याः श्रीकुलमण्डनसूरिकृताः समाप्ताः । * १७
SR No.520575
Book TitleAnusandhan 2018 04 SrNo 74
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2018
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy