SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१८ ७२. मिथ्यादृष्टेर्जनस्य प्रविशति हृदये जातु न क्षुद्ररूपे साधू श्री वीतरागो गुरुतरमुनिभिर्मोक्षमार्गकतानैः । दृष्टः केनापि कस्मिन्नपि किमु समये क्वापि खण्डे पृथिव्यां देवाद्रिः ॥ ७३. सेव्या सत्सरणिः प्रवीणितगुणा त्याज्योऽनिशं दुर्जनः, क्रान्तः प्रौढमदेन गाढविपुलं कार्यं स्वकीयं मनः । पाल्यं ब्रह्म सुनिर्मलं बुधवचः श्रव्यं विवेकार्थिना गङ्गावद् गजगण्डवद् गगनवद् गाङ्गेयवद् गेयवत् ॥ ७४. कोपादुदस्यत रसागगनाग्रगत्वा(?) वृत्त्यन्तसूक्ष्ममवलोकितमन्मुखेन । भीमेन सम्भ्रमविसंस्थलकेशसंस्थ लिक्षामुखे करिशतं हरिणाधिरूढम् ॥ ७५. कैषा भूषाक्षिरोम्णां तव भुजगपते रेषयामास भूत्या धूतैर्मन्मूनि शम्भुः सदशनवसतानक्षपाताद्विजित्य । गौरात्वानंजदृष्टीजितनखनवभूस्तद्विशेषात्तदित्थं शीर्षाणां सैव वन्ध्या मम नवतिरभूल्लोचनानामशीतिः ॥ ७६. कश्चिद्वायससुस्वरश्रवणतो जातप्रियासंगम प्रत्याशोऽभिमतार्थसाधनपटुं कूर्मावतारं हरिम् । सर्वानिष्टहरं हरं च बहुधाराध्याप्यसिद्धे स्मितः काकं कूर्ममुमापति समशपत् कान्तावियोगातुरः ॥ ७७. कल्याणैकनिकेतनं सकृद--गेन संवीक्षितः सा श्रीमल्लिजिनेश्वरस्य तनया तस्यैव जायाजनि । संजाता: सकला अपि प्रतिकलं सम्पत्तयो हस्तगाः प्रक्षीणा विपदस्तदस्य निखिला दुःखप्रकर्षप्रदाः ॥ ७८. यामुनेऽम्बुनि तमस्ततिकल्पे, स्याद्यदोपरिगतः प्रतिबिम्बम् । चिन्त्यते स्म जगतीह तदा किं, कज्जलैः कलुषितो रविरेषः ॥
SR No.520575
Book TitleAnusandhan 2018 04 SrNo 74
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2018
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy