Book Title: Anusandhan 2018 04 SrNo 74
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 24
________________ आ २०१८ व्यक्तं नक्तंचरविभुरभीरक्षिणी रोषपुष्टो राहुः ० ॥ ८६. श्रीपार्श्वनाथस्थ महाप्रभावाद्वावक्ति मूको बधिरः शृणोति । वन्ध्या प्रसूते तनयं दिवापि तारागणं पश्यति नेत्रहीनः ॥ ८७. सौख्यं वैषयिकं मुखेऽतिमधुरं प्रान्ते ततो नीरसं लक्ष्मीः स्थैर्यविवर्जिता जगदिदं कोषावृतं कण्टकैः । स्त्रीवर्गः सुजुगुप्सनीयकरणो बन्धुव्रजो बन्धनं, जम्बूवज्जलबिंदुवज्जलजवज्जम्बालवज्जालवत् ॥ ८८. या मौनेन विरौति दुर्बलतमा बध्नाति मेरुं गले, श्रान्ता धावति पर्वते सविषमे ग्रीष्मे मरौ लीयते । शीतार्ताऽप्सु निमज्जते हुतवहं घर्मातुरा सेवते, नग्ना नेच्छति चाम्बरं वद सखे सा नाम का नायिका ॥ इति समस्याः श्रीकुलमण्डनसूरिकृताः समाप्ताः । * १७

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86