Book Title: Anusandhan 2018 04 SrNo 74
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान-७४
मुदे वोऽस्तु सम्भाषिताशेषगावो मुदे वोऽस्तु गर्वाद्रिदेवेन्द्रगाव:१० । मुदे वोऽस्तु वाचंयमव्यूहगावो १ मुदे वोऽस्तु कर्मेन्धनादग्धगाव:१२ ।।४।। मुदे वोऽस्तु सञ्छेदितानिष्टगावो३ मुदे वोऽच्युताङ्गोत्थदग्निगाव:१४ । मुदे वोऽस्तु भव्याब्जबोधार्कगावो५ मुदे वोऽस्तु जीवावनारत्रै(स्वे)कगाव:१६ ।।५।। मुदे वो क्रुधारीषुमुक्प्रौढगावो मुदे वोऽस्तु रोगेभशार्दूलगाव:१८ । मुदे वो गुणानेकगात्राङ्गगावो मुदे वोऽस्तु विट् भव्यपक्षीष्टगाव:२० ॥६॥ मुदे वो मताधोर्ध्वतिर्यक्षुगावो२१ मुदे वोऽस्तु मत्र्येष्टशंदेष्टगाव:२२ । मुदे वोऽस्तु नम्रासुरामर्त्यगावो२२ मुदे वः समाख्यातभूमुक्तिगाव:२४ ।।७।।
अथ मालिनीछन्दः -
गणिव(ख)रतरगच्छाधीश्वरः केशवाख्यस्तदनुग(ज)?-मुनिशिष्येणातपेभद्विषेण । रचितमलमिदं हि स्तोत्रकान्त(न्तं?)गुणौघं, सकलजिनवराणां भव्यसौख्याकराणाम् ।।८।। इति सर्वजिनसाधारणस्तोत्र(त्र)म् ।
कृतं मया तेजसिंहेन । || शुभं भवतु ॥
* 'वोऽस्तु'ना स्थाने बधे 'सन्तु' पद होवू जोइए एq लागे छ । १. मुख-इला-इषु-वाक्-दृग्(क्)-कपि-इभ-तन्त्र २. भिदू-उक्ष-अग्नि-गति-अप्-प्रकाश-शास्त्र-अस्त्र-सत्त्व ३. पवित्र-अग-दिग्-धेनु-गान्धर्व-स्वर्ग - उपरोक्त क्रमे २४ अर्थो माटे 'गो' शब्द
वपरायो छे.

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86