Book Title: Anusandhan 2018 04 SrNo 74
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
जान्युआरी - २०१८
सारङ्गधुरार्कतुषारहरिं, सारङ्गमहीनतुषारहरिम् । सारङ्गधयारपचारुहरिं, सारङ्गमनोविधहस्तहरिम् ॥१४॥ सारङ्गकजस्थपदाब्जहरिं, सारङ्गसुतायसिवाग्रसुहरिम् (?) । सारङ्गजसूरतयोग्रहरि, सारि(र)ङ्गनिभं रिपुदावहरिम् ॥१५॥ सारङ्गकृपं प्रशमाग्रहरं(रि), सारङ्गसुतापसहस्रहरिम् । सारङ्गसुपर्वदनोमिहरिं, सारङ्गगतिं तमसो विहरिम् ॥१६॥ इत्थं मया निजधिया जिनराजवर्य(:), पुण्योदयेन बत संस्तुत आदरेण । सूरीशहीरविजयाह्वपदाब्जसेवा-हेवाकिना विबुधपर्वतसेवकेन ॥१७॥
॥ इति श्रीजिनस्तवनम् ।। चतुःषष्टिकणिकोपेतं कमलबन्धमयं प्रतिपदं चाऽऽद्यन्ते सारङ्ग-हरिशब्दमण्डितम् ।।
"वृषभं विमलं नमि-नेमिजिनं, सुमतिं सुविधिं वरपार्श्वजिनम् । जिनशीतल-शान्ति-मनन्तवरं(र)-अ(म)भिनन्दन-धर्मजिनेन्द्रवरम् ।। गच्छनायकश्रीहीरविजै(ज)यसूरी(रि) । पं. पर्वत" - मध्ये पदप्रतिष्ठितम् ॥ चतुःषष्ट्यक्षरसंयुक्तः(क्तम्)
॥ शुभं भवतु || कल्याणमस्तु ।
मुनितेजसिंहरचितं 'गो'शब्दचतुर्विंशतिविभिन्नार्थयुतं
सर्वजिनसाधारणस्तोत्रम् मुखे -ले-षु-वाक् -दृग्(क्) -कपी-भा -शु-तन्त्रै - भिद्-क्षा-ऽग्नि-गत्या (त्य)[प] -प्रकाशा-स्त्र-सत्त्वैः । पवित्रा-ऽग-दिग्-धेनु-गान्धर्व-स्वर्गः, समुद्रा-ऽक्षि(२४)सङ्ख्यैजिनां(नान्) स्तौमि गौ(गो)जैः ॥ द्वारकाव्यम् ॥१॥ मुदे वोऽब्जसोदर्यसादृक्षगावो' मुदे वोऽस्तु* भूय(यि)ष्ट(ठ)पुण्यैकगावः । मुदे वोऽप्रकृष्टारिसम्भेदगावो मुदे वोऽन्धमिष्टानसोमालगाव: ॥२॥ मुदे वोऽब्जसाधारणद्वैतगावो मुदे वोऽस्तु सन्दानितस्वात(न्त)गाव(वः) । मुदे वोऽस्तु लोभद्रु[म] प्रौढगावो मुदे वोऽस्तु मिथ्यात्वपांशुप्रगाव: ॥३॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86