Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१५०
उत्तराध्ययन-मूलसूत्रम्-२-२९/१११३ ९ वंदणए १० पडिक्कमणे ११ काउस्सगे १२ पच्चक्खाणे १३ थयथुइमंगले १४ कालपडिलेहणया १५ पायच्छित्तकरणे १६ खमावणया १७ सज्झाए १८ वायणया १९ परिपुच्छणया २० परियट्टयणा २१ अनुप्पेहा २२ धम्मकहा २३ सुयस्स आराहणया २४ एगग्गमनसंनिवेसणया २५ संजमे २६ तवे २७ वोदाने २८ सुहसाए २९ अप्पडिबद्धया ३० विवित्तसयनासनसेवणया ३१ विनिवडणया ३२ संभोगपच्चक्खणे ३३ उवहिपच्चक्खाणे ३४ आहारपच्चक्खाणे ३५ कसायपच्चक्खाणे ३६, जोगपच्चक्खाणे ३७ सरीरपच्चक्खाणे ३८ सहायपच्चक्खाणे ३९
भूत्तपच्चक्खाणे ४० सब्भावपच्चक्खाणे ४१ पडिरू वया ४२ वेयावच्चे ४३ सव्वगुणसंपुन्नया४४ वीयरागया४५ खंती४६ मुत्ती४७ मद्दवे४८ अज्जवे४९ भावसच्चे५० करणसच्चे ५१ जोगसच्चे ५२ मनगुत्तया५३ वयगुत्तया५४ कायगुत्तया५५ मणसमाधारणया५६ वयसमाधारणया ५७ कायसमाधारणया ५८ नाणसंपन्नया ५९दसणसंपन्नया ६० चरित्तसंपन्नया ६१ सोइंदियनिग्गहे ६२ चक्खिदियनिग्गहे ६३ घाणिदियनिग्गहे ६४ जिभिदियनिग्गहे ६५ फासिंदियनिग्गहे६६ कोहविजए ६७ माणविजए६८ मायाविजए ६९ लोभविजए७० पिज्जदोसमिच्छादसणविजए ७१ सेलेसी ७२ अकम्मया ७३ (द्वाराणि)।
वृ. 'तस्ये ति सम्यक्त्वपराक्रमाध्ययनस्य नमिति सर्वत्र वाक्यालङ्कारे 'अय' मित्यनन्तरमेव वक्ष्यमाणः 'अर्थः' अभिधेयः 'एवम्' अमुना वक्ष्यमाणप्रकारेण 'आख्यायते' कथ्यते महावीरेणेति गम्यते, तद्यथेति वक्ष्यमाणतदर्थोपन्यासार्थः, संवेगो १ निर्वेदो २ धर्मश्रद्धा ३ 'गुरुसाहम्मियसुस्सूसण'त्ति साधर्मिकगुरुशुश्रूषणम् आर्षत्वाच्चेहोत्तरत्र च सूत्रेष्वन्यथा पाठः ४ आलोचना ५ निन्दा ६ गर्दा ७ सामयिकं ८ चतुर्विंशतिस्तवो ९ वन्दनं १० प्रतिक्रमणं ११ कायोत्सर्गः १२ प्रत्याख्यानं १३ स्तवस्तुतिमङ्गलं १४ कालप्रत्युपेक्षणा १५ प्रायश्चित्तकरणं १६क्षमणा १७ स्वाध्यायो १८ याचना १९ प्रतिप्रच्छना २० परावर्त्तना २१ अनुप्रेक्षा २२ धर्मकथा २३ श्रुतस्याराधना २४ एकाग्रमन:संनिवेशना २५ संयम २६ स्तपो २७ व्यवदानं २८ सुखशायो २९ ऽप्रतिबन्धता ३० विवक्तशयनासनसेवना ३१ विनिवर्त्तना ३२ सम्भोगप्रत्याख्यानम् ३३ उपधिप्रत्याख्यानम् ३४ आहारप्रत्याख्यानम् ३५ कषायप्रत्याख्यानम् ३६
योगप्रत्याख्यानं ३७ शरीरप्रत्याख्यानं ३८ सहायप्रत्याख्यानं ३९ भक्तप्रत्याख्यानं ४० सद्भावप्रत्याख्यानं ४१ प्रतिरूपता ४२ वैयावृत्त्यं ४३ सर्वगुणसंपूर्णता ४४ वीतरागता ४५ क्षान्तिः ४६ मुक्तिः ४७ मार्दवं ४८ आर्जवं ४९ भावसत्यं ५० करणसत्यं ५१ योगसत्यं ५२ मनोगुप्तता५३ वाग्गुप्तता५४ कायगुप्तता ५५ मनःसाधारणा ५६ वाक्साधारणा ५७ कायसाधारणा ५८ ज्ञानसंपन्नता५९ दर्शनसंपन्नता ६० चारित्रसंपन्नता ६१ श्रोत्रेन्द्रियनिग्रहः६२ घ्राणेन्द्रियनिग्रहः ६३ चक्षुरिन्द्रियनिग्रहः ६४ जिह्वेन्द्रियनिग्रहः ६५ स्पर्शनेन्द्रियनिग्रहः ६६ क्रोधविजयो ६७ मानविजयो ६८ मायाविजयो ६९ लोभवियजः ७० प्रेमद्वेषमिथ्यादर्शनविजयः ७१ शैलेशी ७२ अकर्मतेति ७३ इत्यक्षरसंस्कारः॥
मू. (१११४) संवेगेणं भंते ! जीवे किं जणयइ?, संवेगेणं अनुत्तरं धम्मसद्ध जणयइ, अनुत्तराए धम्भसद्धाए, संवेगं हव्वामागच्छइ, अनंताणुबंधिकोहमाणमायालोभे खवेइ, कम्म नबंधइ, तप्पच्चइयंचमिच्छत्तविसोहि काऊण दंसणाराहए भवइ, दंसणविसोहिएणं विसुद्धाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org