Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं - ३१, [ नि. ५२२ ] क्रियाविशेषास्तेषु, तथा चाह
तानि च हस्तकर्मादीन्येकविंशतिः, तथा चागमः
"अवराहंमि पयणुगे जेन य मूलं न वच्चए साहू | 'सबलेंति तं चरितं तम्हा सबलत्ति णं भणियं ॥
“तं जह उ हत्थकम्मं कुव्वंते १ मेहुणं च सेवंते २ । राई च श्रुजमाणे ३ आहाकम्मं च भुंज ४ ॥ १ ॥ तत्तो य रायपिंडं ५ कीयं ६ पामिच्च ७ अभिहडं ८ऽच्छेज्जं ९ । भुंजंतु सबले ऊ ९ पच्चक्खिय भिक्खभुंजंते १० ||२|| छम्मासऽब्भंतरओ गणा गणं संकर्म करेंते य ११ । मासभंतर तिन्नि य दगलेवा ऊ करेमाणे ॥३॥ मासब्भंतरओ या माइट्ठाणाई तिन्नि कुणमाणे १२ । पाणातिवायआउट्ठि कुव्वन्त १३ मुसं वयंते य १४ ॥४॥ गिण्हंते य अदिन्नं १५ आउट्टियं तह अनंतरहियाए । पुढवीए ठाणसेज्जाणिसीहियं वावि चेति १६ ||५|| एवं ससिद्धिए ससरक्खाए चितमन्तसिललेलूं । कोलावासपइट्ठा कोल धुणा तेसि आवासे १७ ॥ ६ ॥
संडसपाणसबीए जाव उ सन्ताएण भवे तहियं । ठाणादिचेयमाणे सबले आउट्टियाए उ१८ ॥ ७ ॥ आउट्ठमूलकन्दे पुप्फे य फले य बीय हरिए य । भुंजंते सबले ऊ १९ तहेव संवच्छरस्संतो ॥८॥ दस दगलेवे कुव्वंत माइट्ठाणा दस य वरिसंतो २० । आउट्ठियसीओ दगवग्धारियहत्थमत्ते य ॥ ९ ॥ दव्वीए भायनेण य दिज्जन्तं भत्तपाण धेत्तूणं । भुंजइ सबलो एसो, इगविसो होइ नायव्वो ॥१०॥
'बावीसपरीसह 'त्ति द्वाविंशतौ 'परीषहेषु' परीषहाध्ययनेनाभिहितस्वरूपेषु यो भिक्षुर्यतते परिहारादि (धि) सहनादिभिः ।
मू. ( १२४१ )
29/13
तेवीस सुयगडे, रूवाहिएसु सुरेसु य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले |
वृ. त्रिभिरधिका विंशतिस्त्रयोविंशतिः, 'त्रयस्त्र्यश्चे 'ति त्रयसादेशः, तत्सङ्ख्याध्ययनयोगात्रयोविंशतिसूत्रकृत तस्मिन् त्रयोविंशतिसूत्रकृताध्ययनानि च पुण्डरीकादीनि सप्त षोडश च समयादीनि, तथा चाह
"पुंडरीय १ किरियठाणं २ आहारपरिन ३ पच्चखाणं ४ च । अनगार ५ अद्द ६ नालंद ७ सोलसाइं च तेवीसं ८ ॥"
Jain Education International
१९३
For Private & Personal Use Only
www.jainelibrary.org