Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 278
________________ अध्ययनं - ३६, [ नि. ५५९ ] ठिइं पडुच्च साईया, सपज्जवसियावि य ॥ तिन्नेव सहस्साइं, वासानुक्कोसिया भवे । आउठिई वाऊणं, अंतोमुहुत्तं जहन्नयं ॥ असंखकालमुक्कोसा, अंतोमुहुत्तं जहन्नयं । कार्यठिई वाऊणं, तं कायं तु अमुंचओ ॥ अनंतकालमुक्कोसं, अंतोमुहुत्तं जहन्त्रयं । विजढंमि सए काए, वाउजीवाण अंतरं ॥ एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ २७५ मू. ( १५८६ ) मू. ( १५८७ ) मू. ( १५८८ ) मू. (१५८९ ) वृ. दुविहेत्यादि सूत्रनवकं प्राग्वत् । 'पञ्चधे' त्युपलक्षणम्, अत्रैवास्यानेकधेत्यभिदानात्, 'उक्कलियामंडलियाघणगुंजासुद्धवाया य' वातशब्दस्य प्रत्येकमभिसम्बन्धादुत्कलिकावाता ये स्थित्वा स्थित्वा पुनर्वान्ति मण्डलिकावाता - वातोलीरूपा: घनवाता - रत्नप्रभाद्यधोवर्त्तिनां धनोदधीनां विमानानां वाऽऽधारा हिमपटलकल्पा वायवो गुञ्जावाता-ये गुञ्जन्तो वान्ति शुद्धवाता - उत्कलिकाद्युक्तविशेषविकला मन्दानिलादय:, 'संवट्टगवाए य'त्ति संवर्त्तकवाताश्चये बहिः स्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्तीति सूत्रनवकार्थः ॥ इत्थं तेजोवायुरूपांस्त्रसानभिधायोदारत्रसाभिधित्सयाऽऽह Jain Education International मू. (१५९० ) ओराला तसा जे उ, चउहा ते पकित्तिया । बेइंदिय तेइंदिय, चउरो पंचिंदिया चेव ॥ एतश्च वृ. उदारास्त्रसाः 'ये तु' इति ये पुनः 'चतुर्धा' चतुष्प्रकारास्ते प्रकीर्तिताः, यथा चैषां चतुर्द्धात्वं तथाऽऽह - 'बेइंदिय'त्ति द्वे इन्द्रिये - स्पर्शनरसनाख्ये येषां तेऽमी द्वीन्द्रियाः, निर्वृत्त्युपकरणाख्यं द्रव्येन्द्रियमभिप्रेत्योच्यते, भावेन्द्रियापेक्षयैकेन्द्रियाणामपीन्द्रियपञ्चकस्यापि सम्भवात्, तथा च प्रज्ञापना- "दव्विदियं पडुच्च एगिदिया जीवा एगेंदिया भावेंगियं पडुच्च एगेन्दियावि जीवा बेंदिया तेइंदिया चउरिंदिया पंचिदिय"त्ति, एवं शेषेष्वपि तथैव 'तेइंदिय'त्ति त्रीन्द्रियाः-येषां द्वे ते एव तृतीयां घ्राणं, 'चउरी 'त्ति प्रक्रमाच्चतुरिन्द्रियाः- येषां त्रीण्युक्तरूपाणि चतुर्थं चक्षुः, पञ्चेन्द्रियाश्चैव येषामेतान्येव चत्वारि पञ्चमं श्रोत्रमिति सूत्रार्थः ॥ तत्र तावद् द्वीन्द्रियवक्तव्यतां प्रतिपिपादयिषुरिदमाह मू. (१५९१ ) मू. (१५९२ ) बेइंदिया उ जे जीवा, दुविहा ते पकित्तिया । पज्जत्तमपज्जत्ता, तेसिं भए सुणेह मे ॥ किमिनो सोमंगला चेव, अलसा माइवाहया । वासीमुहा य सिप्पीया, संखा संखणगा तहा ॥ पल्लोयानुल्लया चेव, तहेव य वराडगा । जलूगा जालगा चेव, चंदना य तहेव य ॥ इति बेइंदिया एए, नेगहा एवमायओ। लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया ।। मू. (१५९३ ) मू. (१५९४ ) For Private & Personal Use Only " www.jainelibrary.org

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316