Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 296
________________ अध्ययनं-३६,[नि. ५५९] २९३ कान्दी तां भाव्यते-आत्मसान्नीयतेऽनयाऽऽत्मेति भावना- तद्भावाभ्यासरूपा तां करोति' विधत्ते, एतदनुसारेणोत्तरत्रापि भावनीयम्। मन्त्रा:-प्रागुक्तरूपास्तेषामायोगो-व्यापारणं मन्त्रायोगस्तं कृत्वा' विधाय, यदिवा 'मंतायोगं'ति सूत्रत्वान्मन्त्राश्च योगाश्च-तथाविधद्रव्यसम्बन्धा मन्त्रयोगं तत् 'कृत्वा' व्यापार्य'भूत्या' भस्मनोपलक्षणत्वान्मृदा सूत्रेण वा कर्म-रक्षार्थं वसत्यादेः परिवेष्टनं भूतिकर्म, यथोक्तम्"भूईए मट्टियाए व सुत्तेण व होइ भूइकम्मं तु। वसहीसरीरभंडगरक्ख"त्ति, चशब्दात्कौतुकादि च ‘जे पउंजंति' प्राकृतत्वाद्यः प्रयुक्ते, किमर्थं ?, सातं-सुखं रसा-माधुर्यादयः ऋद्धिः-उपकरणादिसम्पदेता हेतवो-निमित्तानि यस्मिस्तत्सातरसर्द्धिहेतुः, कोऽभिप्राय: ?-साताद्यर्थम्, 'अभियोग'ति आभियोगी भावनां करोति, इह च सातरसद्धिहेतोरित्यभिधानं निः- स्पृहस्यापवादत एतत्प्रयोगे प्रत्युत गुण इति ख्यापनार्थम्, उक्तं हि "एयाणि गारवट्ठा कुणमानो आभियोगियं बंधे। बीयं गारवरहिओ कुव्वइ आराहगो चेव॥" "ज्ञानस्य" श्रुतज्ञानादेः 'केवलिनां' केवलज्ञानवतां धर्मोपदेष्टा च-आचार्यस्तस्य च सङ्क प्रतीतः साधवश्च सङ्घसाधवस्तेषामवर्णवादीति सम्बन्धः, तथाऽवर्ण:-अश्लाघात्मकः, स चायं श्रुतज्ञानस्य-पुनः पुनस्त एव कायास्तान्येव व्रतानि तावेव च प्रमादाप्रमादाविहाभिधेयौ, मोक्षाकिारिणां च किं ज्योतिर्योनिपरिज्ञानेनेत्यादि भाषते, उक्तश्च --"काया वया यते च्चिय ते चेव पमाय अप्पमाया यः। - मोक्खाहिगारियाणं जोइसजोणीहिं किं च पुणो? ॥" . केवलिनां च किमेषां ज्ञानदर्शनोपयोगौ क्रमेण भवत उत युगंपत्?, यदि तावत्क्रमेण तदा ज्ञानकाले नदर्शनं दर्शनकाले च न ज्ञानमिति परस्परावरणतैव प्राप्ता, अथ युगपत्तत एककालत्वाद् द्वयोरप्यैक्यापत्तिः, उक्तश्च "एगतरसमुप्पाए अन्नोऽन्नावरणया दुवेण्हंपि। केवलदसणणाणाणमेगकाले य एगत्तं ॥" धर्माचार्यस्य जात्यादिभिरधिक्षेपणादि, उक्तश्च - "जच्चाइहिं अवन्नं विहसइ वट्टइ नयावि उववाए। अहिओ छिद्दप्पेही पगासवादी अनणुकूलो।" सङ्घस्य च-बहवः श्वशृगालादिसङ्घास्तत्कोऽयमिह सङ्घः?, साधूनांच-नामी परस्परमपि सहन्ते, तत एव देशान्तरयायिनः, अन्यथा त्वेकत्रैवसंहत्या तिष्ठेयुरत्वरितगतयो-मन्दगतयस्ततो बकवृत्तिरियमेषामित्यादि, यथोक्तम्- "अविसहणाऽतुरियगती अनाणुवित्ती य अवि गुरूणंपि। खणमित्तपीइरोसा गिहिवच्छलगा य संजयग।।"त्ति, एवंविधमवर्णं वदितुम्-अभिधातुं शीलमस्येत्यवर्णवादी, माया-शाठ्यमस्त स्वस्वभावविनिगृहनादिनाऽस्तीति मायी, यथोक्तम्Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316