Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं - ३६, [ नि. ५५९ ]
२७७
मू. ( १६०९ )
वृ. तेंदिएत्यादि सूत्रनवकम्, एतदपि पूर्ववत्, नवरं त्रीन्द्रियोच्चारणं विशेषः । तथा कुन्थवःअनुद्धरिप्रभृतयः पिपीलिका:-कीटिका: गुंमी-शतपदी, एवमन्येऽपि यथासम्प्रदायं वाच्याः, एकोनपञ्चाशदहोरात्राण्यायुः स्थितिरिति सूत्रनवकार्थः ॥ चतुरिन्द्रियवक्तव्यतामाहचउरिंदिया उ जे जीवा, दुविहा ते पकित्तिया । पज्जत्तमपज्जत्ता, तेसिं भेए सुनेह मे ॥ अधिया पुत्तिया चेव, मर्चच्छया मगसा तहा । भमरे कीडपयंगे य, ढिंकणे कुंकने तहा ।। कुक्कडे सिंगिरीडी य, नंदावत्ते य विच्छिए । डोले भिंगगिरिडिओ, विरिली अच्छिवेहए ॥ अच्छिरे माहले अच्छि[रोडए ], विचित्ते चित्तपत्तए । ओहिंजलिया जलकारी, य नीया तंबगाइ या ॥ इइ चउरिंदिया एए, नेगहा एवमायओ । लोगस्स एगदेसंमि, ते सव्वे परिकित्तियां ॥ संतई पप्पऽ णाईया, अपज्जवसियावि य । ठिई पडुच्च साईया, सपज्जवसियावि य ॥ छच्चेव य मासाऊ, उक्को सेण वियाहिया । चउरिंदिय आउठिई, अंतोमुहुत्त जहन्नयं ॥ संखिज्जकालमुक्कोसं, अंतोमुहुत्त जहन्नयं । चउरिंदियकायठिई, तं कार्यं तु अमुंचओ ॥ अनंतकालमुक्कसं, अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए, अंतरेयं वियाहियं ॥ एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥
मू. ( १६१० )
मू. ( १६११ )
मू. ( १६१२ )
मू. ( १६१३ )
मू. ( १६१४ )
मू. (१६१५ )
मू. ( १६१६ )
मू. ( १६१७)
मू. ( १६१८ )
,
वृ. चउरिदिएत्यादि सूत्रदशकम् इदमपि तथैव चतुरिन्द्रियाभिलाप एव विशेषः । एतद्भेदाश्च केचिदप्रतीता एवान्ये तु तत्तद्देशप्रसिद्धितो विशिष्टसम्प्रदायाच्चाभिधेया:, तथा षडेव मासानुत्कृष्टैषां स्थितिरिति सूत्रदशकार्थः । पञ्चेन्द्रियवक्तव्यतामाह
मू. ( १६१९ )
पंचिंदिया उ जे जीवा, चउव्विहा ते वियाहिया ।
नेरइय तिरिक्खा य, मनुया देवा य आहिया ||
वृ. पञ्चेन्द्रियास्तु ये जीवाश्चतुर्विधास्ते व्याख्याताः, तद्यथा- 'नेरइय तिरिक्खा य'त्ति नैरयिकास्तिर्यश्चश्च मनुजा देवाश्च 'आख्याताः ' कथितास्तीर्थकरादिभिरिति सूत्रार्थः ॥
तत्र तावन्नैरयिकानाह
मू. ( १६२० )
मू. ( १६२१ )
Jain Education International
नेरइया सत्तविहा, पुढवीसू सत्तसू भवे । रयणाभ सक्कराभा, वालुयाभा य आहिया ॥ पंकाभा धूमाभा, तमा तमतमा तहा।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316