Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 281
________________ २७८ उत्तराध्ययन-मूलसूत्रम्-२-३६/१५२१ इइ नेरइया एए, सत्तहा परिकित्तिया। मू. (१६२२) लोगस्स एगदेसंमि, ते सव्वे उ वियाहिया। इतो कालविभागंतु, तेसिं वुच्छं चउब्विहं।। मू. (१६२३) संतइं पप्पऽणाईया, अपज्जवसियावि य। ठिई पडुच्च साईया, सपज्जवसियावि य॥ मू. (१६२४) सागरोवममेगंतु, उक्कोसेन वियाहिया। पढमाइ जहन्नेणं, दसवाससहस्सिया॥ मू.(१६२५) तिनेव सागराऊ, उक्कोसेन वियाहिया। दुच्चाए जहन्त्रेणं, एगं तू सागरोवमं॥ मू. (१६२६) दससागरोवमाऊ, उक्कोसेन वियाहिया। चउत्थीइ जहन्नणं, सत्तेव उसागरोवमा ।। मू.(१६२७) दससागरोवमाऊ, उक्कोसण वियाहिया। पंचमाए जहन्नेणं, दस चेव उ सागरा ।। मू.(१६२८) सत्तरससारगाऊ, उक्कोसेन वियाहिया। पंचमाए जहन्नेणं, दस चेव उसागरा ।। मू.(१६२९) यावीससागराऊ, उक्कोसेन वियाहिया। छट्ठीइ जहन्त्रेणं, सत्तरस सागरोवमा। मूः (१६३०) तित्तीससागराऊ, उक्को सेन वियाहिया। सत्तमाए जहन्त्रेणं, बावीसं सागरोवमा। मू.(१६३१) जा चेव उ आउठिई, नेरइयाणं वियाहिया सा तेसिं कायठिई, जहन्नुक्कोसिया भवे। मू.(१६३२) अनंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं। विजढंमि सए काए, नेरइयाणं तु अंतरं। मू.(१६३३) एएसिं वन्नओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाइं सहस्ससो॥ वृ. नेरइएत्यादि चतुर्दश सूत्राणि। नैरयिकाः 'सप्तविधाः' सप्तप्रकाराः, किमिति?, पृथ्वीषु सप्तसु'भवे'त्ति भवेयुः, ततस्तद्भेदात्तेषां सप्तविधत्वमिति भावः, काः पुनस्ताः सप्त? इत्याह'रयणाभ'त्ति रत्नानां-वैडूर्यादीनामाभानमाभास्वरूपतः प्रतिभासनमस्यामिति रत्नाभा, इत्थं चैतत्, तत्र रत्नकाण्डस्य भवनपतिभवनानां च विविधरत्नवतां सम्भवात्, एवं सर्वत्र, नवरं शर्करा-श्लक्ष्णपाषाणशकलरूपा तदाभा, 'धूमाभे'ति यद्यपि तत्र धूमासम्भवस्तथाऽपि तदाकारपरिणतानां पुद्गलानां सम्भवात्, तमोरूपत्वाच्च तमः, प्रकृष्टतरतमस्त्वाच्च तमस्तमः, 'इति' इत्यमुना पृथिवीसप्तविधत्वलक्षणेन प्रकारेण नैरयिका एते सप्तधा प्रकीर्तिताः। 'लोगस्से'त्यादिसूत्रद्वयं क्षेत्रकालाभिधायि प्राग्वत्। सादिसपर्यवसितत्वं द्विविधस्थित्यभिधानद्वारतो भावयितुमाह-सागरोपममेकं तूत्कृष्टेन व्याख्याता 'प्रथमायां' प्रक्रमान्नरकपृथिव्यां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316