Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 282
________________ अध्ययनं - ३६, [ नि. ५५९ ] २७९ जघन्येन दश वर्षसहस्राणि यस्यां सा दशवर्षसहस्रिका प्रस्तावादायुः स्थितिर्ने रयिकाणामितीहोत्तरसूत्रेषु च द्रष्टव्यम् । त्रीण्येव ' सागरे 'ति सागरोपमाणि 'तुः ' पूरणे उत्कृष्टेन व्याख्याता द्वितीयायां, 'जहन्त्रेणं' ति उत्तरत्र तुशब्दस्य पुनः शब्दार्थस्य भिन्नक्रमत्वेनेह सम्बन्धाज्जघन्येन पुनरेकं सागरोपमम् । सप्तैव सागरोपमाणि तूत्कृष्टेन व्याख्याता तृतीयायां, जघन्येन पुनस्त्रीण्येव सागरोपमाणि, दश सागरोपमाणि तूत्कृष्टेन व्याख्याता चतुर्थ्यां जघन्येयन सप्तैव तु सागरोपमाणि । सप्तदश सागरोपमाणि तूष्कृष्टैन व्याख्याता पञ्चम्यां, जघन्येन देश चैव तु सागरोपमाणि द्वाविंशतिः सागरोपमाणि तूत्कृष्टैन व्याख्याता षष्ठ्यां, जघन्येन सप्तदश सागरोपमाणि । त्रयस्त्रिंशत्सागरोपमाणि तूत्कृष्टेन वयख्याता सप्तम्यां नरकपृथिव्यां, जघन्येन द्वाविंसतिः सागरोपमाणि ॥ आयुः स्थितिरुक्ता, कायस्थितिमाह-'या चे 'ति चशब्दो वक्तव्यतान्तरोपन्यासे 'एवे 'ति भिन्नक्रमः ‘चः' पुनरर्थः, ततो यैव च पुराऽऽयुः स्थितिर्नैरयिकाणां व्याख्याता 'सि'त्ति एवकारस्य गम्यमानत्वात्सैव तेषां कायस्थििितर्जघन्योत्कृष्टा भवेत्, इत्थं चैतत्, तत उद्वृत्तानां पुनस्तत्रैवानुपपत्तेः, ते हि तत उद्धृत्य कश्चिज्जीवों गर्भजपर्याप्तकसङ्ख्ययवर्षायुष्ष्वेवोपजायन्ते, यत उक्तम्-“नरगाओ उव्वट्टा गब्भे पज्जत्तसंखजीवीसु । नियनेण होइ वासो" इत्यादि अन्तरविधानाभिधायि सूत्रद्वयं प्राग्वत्, नवरमन्तर्मुहूर्तं जघन्यमन्तरं, यदाऽन्यतरनरकादुद्धृत्य कञ्चिज्जीवो गर्भजपर्याप्तकमत्स्यादिषूत्पद्यते, तत्र चातिसंक्लिष्टाध्यवसायो ऽन्तर्मुहूर्त्तमानायुः प्रतिपाल्य मृत्वाऽन्यतमनरक एवोपजायते तदा लभ्यत इति भावनीयमिति चतुर्दशसूत्रार्थः ॥ इत्थं नैरयिकानभिधाय तिरश्च आह-मू. ( १६३४ ) मू. ( १६३५ ) मू. ( १६३६ ) मू. ( १६३७ ) मू. ( १६३८ ) मू. ( १६३९ ) मू. (१६४० ) मू. ( १६४१ ) Jain Education International पंचिदियतिरिक्खा उ, दुविहा ते वियाहिया । संमुच्छिमतिरिक्खा उ, गब्भवक्कतिया तहा ॥ दुविहावि ते भवे तिविहा, जलयरा थलयरा तहा। खहयरा य बोद्धव्वा, तेर्सि भेए सुणेह मे ॥ मच्छा य कच्छभा य, गाहा य मगरा तहा। सुंसमारा य बोद्धव्वा, पंचहा जलयराहिया लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया । इत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥ संतई पप्पऽणाईया, अपज्जवसियावि य । ठिई पडुच्च साईया, सपज्जवसियावि य ॥ इक्का य पुव्वकोडीओ, उक्को सेन वियाहिया । आउठिई जलयराणं, अंतोमुहुतं जहन्नयं ॥ पुव्वकोडीपुहुत्तं तु, उक्को सेन वियाहिया । काठई जलयराणं, अंतोमुहुत्तं जहन्त्रयं ॥ अनंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए, जलयराणं तु अंतरं ।। For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316