Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 287
________________ २८४ उत्तराध्ययन-मूलसूत्रम्-२-३६/१६६८ सतया चरितुं शीलमेपामिति वनचारिणः- व्यन्तराः 'पञ्चधा' पञ्चप्रकाराः 'जोइसिय'त्ति ज्योतिष्षु-विमानेषु बवा ज्योतिप्का ज्योतीष्येव वा ज्योतिष्काः, द्विविधा वैमानिकास्तथेति सूत्रार्थः ।। एतानेव च नामग्राहमाहमू.(१६६९) असुरा नागसुवना, विज्जू अग्गी अआहिया। दीवोदही दिसा वाया, थणिया भवनवासिणो। मू.(१६७०) पिसाय भूया जक्खा य रक्खसा किन्नरा य किंपुरिसा। महोरगा य गंधव्वा अविहा वाणमंतरा॥ मू.(१६७१) चंदा सूरा य नक्खत्ता, गहा तारागणा तहा। दिसाविचारिणो चेव, पंचहा जोइसालया। मू.(१६७२) वेमानिया उ जे देवा, दुविहा ते पकित्तिया। कप्पोवगा य बोद्धव्वा, कप्पाईया तहेव य॥ मू.(१६७३) कप्पोवगा बारसहा, सोहम्मीसानगा तहा। सणंकुमारमाहिंदा, बंभलोगा य लंतगा। मू.(१६७४) महासुक्का सहस्सारा, आणया पाणया तहा। आरणा अच्चुया चेव, इइ कप्पोवगा सुरा।। मू.(१६७५). कप्पाइया उ जे देवा, दुविहा ते वियाहिया। गेविज्जगानुत्तरा चेव, गेविज्जा नवविहा तहिं।। मू. (१६७६ ) हिट्ठिमा हिट्ठिमा चेव, हिट्ठिमा मज्झिमा तहा। हिट्ठिमा उवरिमा चेव, मज्झिमा हिडिमा तहा॥ मू.(१६७७) मज्झिमा मज्झिमा चेव, मज्झिमा उवरिमा तहा। उवरिमाहिटिमा चेव, उवरिमा मज्झिमा तहा। मू.(१६७८) उवरिमा उवरिमा चेव, इइ गोविज्जगा सुरा। विजया वेजयंता य, जयंता अप्पराजिया। मू.(१६७९) सव्वदसिद्धगा चेव, पंचहानुत्तरा सुरा। इइ वेमानिया एए, नेहगा एवमायओ॥ वृ.असुरेत्यादिसूत्राण्येकादश प्रायः प्रतीतान्येव, नवरम् 'असुराः' इत्यसुरकुमाराः, एवं नागादिष्वपि कुमारशब्दः सम्बन्धनीयः, सर्वेऽपि ह्यमी कुमाराकारधारिण एव, यथोक्तं"कुमारवदेव कान्तदर्शनाः सुकुमाराः मृदुमधुरललितगतयः शृङ्गाराभिजातरूपविक्रियाः कुमारवच्चोद्धतरूपवेषभाषाभरणप्रहरणावरणयानवाहनाः कुमारवच्चोल्वनरागाः क्रीडनपराश्चेत्यत: कुमारा इत्युच्यन्ते"। _ 'तारागणाः' इति प्रकीर्णकतारकसमूहाः, दिशासु विशेषणमेरुप्रादक्षिण्यनित्यचारितालक्षणेन चरन्ति-परिभ्रमन्तीत्येवंशीला दिशाविचारिणः, तद्विमानानि ह्येकादशभिरेकविंशैर्योजनशतैर्मेरोश्चतसृष्वपि दिक्ष्वबाधया सततमेव प्रदक्षिणं चरन्तीति तेऽप्येवमुक्ताः, ज्योतींषिउक्तन्यायतो विमानान्यालया-आश्रया येषां ते ज्योतिरालयाः । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316